SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ २६० ठाणंगसुत्ते [सू०६४३'सिद्ध महाहिमवंते, हेमवते रोहिता हैरीकूडे । हरिकंता हरिवासे, वेरुलिते चेव कूडा उ ॥ ९९॥ जैबुमदरउत्तरेणं रुप्पिम्मि वासहरपवते अट्ठ कूडा पन्नत्ता, तंजहासिद्धे रुप्पी रम्मग, नरकंता बुद्धि रुप्पकूडे यां। "हेरण्णवते मणिकंचणे तें रुप्पिम्मि कूडा उ॥१०॥ जंबुमंदरपुरस्थिमेणं रुयगवरे पव्वते अट्ठ कूडा पन्नत्ता, तंजहा"रिट्ठ तवणिज कंचण, रयत दिसासोत्थिते पलंबे य। "अंजणे अंजणपुलते, रुयगस्स पुरथिमे कूडा ॥१०१॥ तत्थ णं अट्ठ दिसाकुमारिमहत्तरितातो महिड्रियातो जाव पलिओवमट्टिती१० तातो परिवसंति, तंजहा णंदुत्तरा ये गंदा, आँणंदा गंदिवद्धणा। “विजया ये वेजयंती, जयंती अपराजिता ॥१०२॥ जंबुमंदरदाहिणेणं रुतगवरे पव्वते अट्ठ कूडा पन्नत्ता, तंजहाकणते कंचणे पउमे, नलिणे ससि दिवागरे । वेसमणे वेरुलिते, रुयगस्स उ दाहिणे कूडा ॥१०३॥ तत्थ णं अट्ठ दिसाकुमारिमहत्तरियातो महिडियातो जाव पलिओवमद्वितीतातो परिवसंति, तंजहा१. सिद्धे महहिम मु०। २. हिमवंते मु० । “हैमवत्कूटम्"-अटी. ॥ "महाहिमवान् वेदितव्यः ।..."तस्योपरि अष्टौ कूटानि-सिद्धायतन-महाहिमवत्-हैमवत-रोहित्-हरि-हरिकान्ताहरिवर्ष-वैडूर्यकूटाभिधानानि" इति तस्वार्थराजवार्तिके ३।११। “सिद्ध महाहिमवंता हेमवदो रोहिदो य हरिणामो। हरिकंता हरिवासो वेरुलिओ अड इमे कूडा ॥ ४ । १७२४॥"तिलोयपण्णत्ती ॥ ३. हिरी ला ५। "हीकूटम्"-अटी. । दृश्यतामुपरितनं टिप्पणम् ॥ ४. जंबू मु० । एवमग्रेऽपि । अत्र जंबुद्दीवे दीवे मंदस्स पग्वयस्स उत्तरेणं इति संपूर्णः पाठः संभवति, दृश्यतां टि० ११, पृ० २५७ टि० १ । एवमग्रेऽपि ज्ञेयम् ॥ ५. सिद्धे य रु० क० मु० । “ सिद्धे रुप्पीत्यादि"-अटी०॥ ६. रुप्पि जे. पा० क०॥ ७. मुद्धि जे० पा०॥ ८.या मु०॥ ९. हिर° मु०॥ १०. त जे० पा० मु०॥ ११. जंबू मु.। "जंबूदीवेत्यादि क्षेत्राधिकाराद् रुचकाश्रितं सूत्राष्टकम्”-अटी० । एतदनुसारेण जंबूदीवे दीवे मंदरस्स पन्वयस्स पुरथिमेणं इति पाठः अटी० सम्मतो भाति ॥ १२. रिटे मु० विना ॥ १३. रतत पा० । १४. अंजणे मु०॥ १५. °स्थिमा क. ॥१६. तपा० ला०॥ १७. अणंदा पा०॥ १८. विजता जे० पा०॥ १९. यनास्ति पा० ला ४,५॥२०. कंचणए क०॥२१.गरेचेव मु०॥२२.तरितातो पा०ला०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy