SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ २५८ ठाणंगसुत्ते [सू० ६३८ - जंबुमंदरपुरस्थिमेणं सीताए महानदीए दाहिणेणं अट्ठ रोयहाणीतो पन्नत्ताओ, तंजहा—सुसीमा कुंडला चेव जाव रतणसंचया ८। जंबुमंदरपञ्चत्थिमेणं सीओदाते महानतीते दाहिणेणं अट्ठ रॉयहाणीओ पन्नत्ताओ, तंजहा—ऑसपुरा जाव 'वीतसोगा ९ । जंबुमंदरपञ्चत्थिमेणं सीतोताते महानतीते उत्तरेणं अट्ठ राँयहाणीओ पन्नत्ताओ, तंजहा—विजया 'वेजयंती जाव अउज्झा १० । ६३८. जंबुमंदरपुरस्थिमेणं सीताते मेहाणदीए उत्तरेणं उक्कोसपए अट्ठ अरहंता अट्ट चक्कवट्टी अट्ट बलदेवा अट्ट वासुदेवा उप्पजंति वा उप्पजिंसु वा उप्पजिस्संति वा ११ । जंबुमंदरपुरस्थिमेणं "सीताए [महाणदीए] दाहिणेणं १० उक्कोसपए एवं चेव १२। जंबुमंदरपञ्चत्थिमेणं सीओदाते महाणदीए दाहिणेणं उक्कोसपए एवं चेव १३, एवं उत्तरेण वि १४ । ६३९. जंबुमंदरपुरस्थिमेणं सीताते मैहानईए उत्तरेणं अट्ट दीहवेयडा, अट्ठ तिमिसगुहाओ, अट्ठ खंडगप्पवातगुहाओ, अट्ठ कतमालगा देवा, अट्ठ णट्ट मालगा देवा, अट्ठ गंगाकुंडा, अट्ठ सिंधुकुंडा, अट्ठ गंगातो, अट्ठ "सिंधूओ, अट्ठ १५ उसभकूडा पैन्वता, अट्ट उसभकूडा देवा पन्नत्ता १५। जंबुमंदरपुरस्थिमेणं "सीताते महानतीते दाहिणेणं अट्ठ दीहवेयडा एवं चेव जाव अँड उसभकूडा देवा पन्नत्ता, नवरेमेत्य रता-रत्तावतीतो तार्सि चेव कुंडा १६। १. रातहाणीतो पा० ॥ २. "कुंडला चेव जाव ति करणात् अपराजिया पहंकरा अंकावई पम्हावई सुभ त्ति दृश्यम् "-अटी.। दृश्यतां पृ. ३७ पं० ५॥ ३. संचता पा०॥ ४. रातधाणीतो पा० ला०। रायहाणीतो जे०॥ ५. “भासपुरा जाव त्ति करणात् सीहपुरा महापुरा विजयपुरा अवराजिया अवरा असोग त्ति दृश्यम् "-अटी० । दृश्यतां पृ० ३७ पं० ६॥ ६. वीतिसोगा जे० पा०॥ ७. सीतोदाए क०॥ ८. रातधाणीओ पा० ला०॥ ९. “वेजयंती जावत्ति करणात् जयंती अवराजिया चक्कपुरा खग्गपुरा अवज्ञ त्ति दृश्यम्"-अटी०। दृश्यतां पृ०३७ पं०८॥ १०. महाणदीए नास्ति क० जे०॥ ११. °पते पा०॥ १२. उप्पजति वा उप्पजिंसु वा उप्पजिस्संति वा क०॥ १३. सीतादाहिणेणं पा०। सीतोदाहिणेणं क०॥ * महाणदीए नास्ति क० ॥ १५. उक्कोसेणं एवं चेव जे० ॥ १५. महानईए नास्ति मु० विना ॥ १६. खंडगप° क० । खंडप्प ला० ॥ १७. °गुहा अट्ट ला• विना ॥ १८. सिंधू अट्ठ पा० ॥ १९. पव्वताणं जे०॥ २०. सीतोदाए महानदीए क०॥ २१. भट्ट नास्ति क० पा०॥ २२. मेत्थंक०॥ २३. रत्तरत्ताव मु० विना। रत्तारत्तवला ३-५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy