SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ २४६ ठाणंगसुत्ते [सू० ५९७ - दूरंगतितेसु नो चिरैहितीतेसु, से णं तत्थ देवे भवति णो महिडिए जाव नो चिरद्वितीते, जा वित से तत्थ बाहिरभंतरिया परिसा भवति सा वि ते णं नो आढाति नो परियाणाति णो महरिहेणमासणेणं उवनिमंतेति । भासं पि त से भासमाणस्स जाव चत्तारि पंच देवा अणुत्ता चेव अब्भुट्टेति ‘मा बहुं देवे ! ५ भांसउ २'। से णं ततो देवलोगाओ आउखैएणं भवक्खएणं ठितिक्खएणं अणंतर चयं चैइत्ता इहेव माणुस्सए भवे जाई इमाइं कुलाइं भवंति, तंजहा—अंतकुलाणि वा पंतकुलाणि वा तुच्छकुलाणि वा दरिद्दकुलाणि" वा किवणकुलाणि वा भिक्खागकुलाणि वा तहप्पगारेसु कुलेसु पुमत्ताते पचायाति, से णं तत्थ पुमे भवति दुरूवे द्वन्ने दुग्गंधे दुरसे दुफासे अणिढे अकंते अप्पिए अमणुण्णे अमणामे हीणस्सरे दीणस्सरे अणिहस्सरे अंकंतस्सरे अंपियस्सरे अमणुण्णस्सरे अमणामस्सरे अणाएज्जवैयणपञ्चायाते। जो वि त से तत्थ बाहिरब्भंतरिता परिसा भवति सा वि त णं णो आढाति णो परिताणाति नो महरिहेणं आसणेणं उवणिमंतेति, भासं महाद्युतिषु शरीराभरणादिदीप्त्या, नो महानुभागेषु वैक्रियादिशक्तितः, नो महाबलेषु प्राणवत्सु, नो महासौख्येषु नो महेशाख्येषु वा, नो दूरंगतिकेषु नो सौधर्मादिगतिषु, नो चिरस्थितिकेषु एक-द्वयादिसागपरोमस्थितिकेषु । यापि च से तस्य तत्र देवलोकेषु बाह्या......अभ्यन्तरा ......परिषत्......भवति"-अटी.। एतदनुसारेण जो महज्जुइसु णो महाणुभागेसु णो महाबलेसु णो महासोक्खेसु (णो महेसबखेसु-प्र०) इति पाठोऽत्र जावशब्देन प्राह्यः। दृश्यतां पृ. २७ टि. १३, १४॥ १. °टिइएसु क० ॥ २. 'से तत्थ देवे भवति णो महिड्ढिए जाव नो चिरट्टितीते' इति पाठस्य अटी० मध्ये व्याख्या न दृश्यते, दृश्यतामुपरितनं टिप्पणम् २१ । अतः अटी. कृता समक्षं पाठोऽयं न भवेदित्यपि संभाव्यते ॥ ३. ट्ठिइए जा विक० । द्वितीते जाव जे० ॥ ४. भवंति पा०॥५, ७. य क मु०॥ ६. परिताणाति पा०॥८. अन्वुत्ता क० । अवुत्ता मु०। दृश्यता पृ० २४७ पं० १, पं० १४ ॥ ९. बहु पा० । “मा बहुमित्यादि"-अटी० ॥ १०. भासउ क० विना। "मा बहुं देवे भासउ, मा बहुं देवे भासउ' इति २' इत्यस्यार्थः, दृश्यतां पृ० २४७ पं० १, २, १५, पृ०२४८ पं० ४॥ ११. १२. क्खतेणं पा०॥ १३. चइताण पा० । चहत्तागं ला०॥ १४. रसते पा० ला०॥ १५. वा भिक्खागकुलाणि वा किवणकुलाणि वा ला ५ मु०। “कृपणकुलानि"."भिक्षाककुलानि"--अटी०॥ १६. किमण° जे. पा०॥ किविण क०॥ १७. भिक्खाकुलाणि क० ॥ * दुव्वण्णे क०॥ १८. अप्पिते क. विना॥ १९. अकंत° पा० ॥२०. अपिय° पा० ला। अप्पित° जे०। अपित° मु०॥ २१. वतण पा. ला। वयणे क.। “अनादेयवचनश्चासौ प्रत्याजातश्चेति, अथवा प्रथमैकवचनलोपाद् अनादेयवचनो भवति प्रत्याजातः सन्निति"-अटी०॥ २२. चाताते पा०॥ २३. जा वि य क. मु०। जा व त जे०॥ २४. तत्थ नास्ति जे०॥ २५. ताणति जे. विना॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy