SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २२० ठाणंगसुत्ते [सू० ५४२भवति-अत्थि णं मम अतिसेसे णाणदंसणे समुप्पन्ने पंचदिसिं लोगाभिगमे, संतेगतिता समणा वा माहणा वा एवमाहंसु-एगदिसिं लोगाभिगमे, जे ते एवमाहंसु मिच्छं ते एवमाइंसु, दोच्चे विभंगणाणे । अधावरे तच्चे विभंगणाणे-जया णं तँधारूवस्स समणस्स वा माहणस्स ५ वा विभंगणाणे समुप्पज्जति, से गं तेणं विभंगणाणेणं समुप्पन्नेणं पासति पाणे अतिवातेमाणे मुसं वतमाणे अदिन्नमादितमाणे मेहुणं पडिसेवमाणे परिग्गहं परिगेण्हमाणे रातिभोयणं भुंजमाणे वा, पावं च णं कम्मं कीरमाणं णो पासति, तस्स णमेवं भवति-अत्थि णं मम अतिसेसे णाणदंसणे समुप्पन्ने, किरितावरणे जीवे, संतेगतिता समणा वा माहणा वा एवमाहंसु-नो किरितावरणे जीवे, जे १० ते एवमाहंसु मिच्छं ते एवमाहंसु, तच्चे विभंगणाणे । अंधावरे चउत्थे विभंगणाणे—जया णं तधारूवस्स समणस्स वा माहणस्स वा जाव समुप्पज्जति, से णं तेणं विभंगणाणेणं समुप्पन्नेणं देवामेव पासति, बाहिरब्भंतरते पोग्गले परितादितित्ता पुढेगत्तं णाणत्तं फुसित्ता फुरित्ता फुडित्ता विकुन्वित्ताणं चिद्वित्तते, तस्स णमेवं भवति–अस्थि णं मम अतिसेसे णाणदंसणे १५ समुप्पन्ने, मुदग्गे जीवे, संतेगतिता समणा वा माहणा वा एवमाइंसु-अमुदग्गे जीवे, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, चउत्थे विभंगनाणे । अहावरे पंचमे विभंगणाणे-जया णं तधारूवस्स समणस्स जाव समुप्प १. गमे जाव जे ते पा० ला०॥ २, ९. अहावरे क० ला० मु०॥ ३, ११. जता पा० ला०॥ ४, १२. तहारू° पा० ला० विना॥ ५. °माणा मु० । “प्राणानतिपातयमानानित्यादिषु जीवानिति गम्यते"-अटी०॥ ६. हुणं पडिसेवणे पा०। हुण पडिसेवणा जे०॥ ७. °माणे वा रातिभोतणं (राहभोयणं जे०) भुंजमाणे पावं जे० पा०। °माणे वा राइभोयणं भुंजमाणे वा पावं ला०॥ ८. मिच्छत्ते एव क. पा०॥ १०. इथे समणाण जया जे०॥ १३. वा जाव समु क. पा० ला २, ४॥ १४. समुप्पनेणं नास्ति क०॥ १५. 'तावितित्ता जे. पा०। “पर्यादाय परि समन्ताद् वैक्रियसमुद्घातेन आदाय"-अटी०॥ १६. फुसिया मु०॥ १७. फूरित्ता पा० जे०। “आत्मना स्फुरित्वा वीर्यमुल्लास्य पुद्गलान् वा स्फोरयित्वा"-अटी०॥ १८. फुट्टित्ता मु०। पुडित्ता पा०। “स्फुटित्वा प्रकाशीभूय पुद्गलान् वा स्फोटयित्वा"-अटी० । अत्र अटी० अनुसारेण फुडित्ता संवट्टित्ता निवट्टित्ता विउम्वित्ताणं इति पाठान्तरं प्रतीयते, तथाहि तत्र पाठः-"वाचनान्तरे तु पदद्वयमपरमुलभ्यते-तत्र संवयं सारानेकीकृत्य निवर्त्य असारान् पृथकृत्येति..."अथवा..."सम् एकीभावेन वर्तितं सामान्यनिष्पनं कृत्वा निर्वर्तितं कृत्वा सर्वथा परिसमाप्य, किमुक्तं भवति ? विकुर्व्य"-अटी०॥ १९. विकुग्वित्ता णं विकुन्वित्ता णं मु०॥ २०. क. विना-जथा मु०। जवा जे० पा० ला०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy