SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ ३९६] पढमो उद्देसओ। संवाह-सन्निवेसेसु सिंघाडग-तिग-चउक्क-चच्चर-चउमुंह-महापहपहेसु णगरणिद्धमणेसु सुसाण-सुन्नागार-गिरि-कन्दर-सन्ति-सेलोवट्ठाण-भवणगिहेसु संनिक्खित्ताई चिट्ठति ताई वा पासित्ता तप्पढमताते खभातेजा। इच्चेतेहिं पंचर्हि ठाणेहिं ओहिदंसणे समुप्पजिउकामे तप्पढमताते खभातेजा। पंचहिं ठाणेहिं केवलवरनाणदंसणे समुप्पजिउकामे तप्पढमताते नो खभा- ५ तेजा, तंजहा-अप्पभूतं वा पुढविं पासित्ता तप्पढमताते णो खभातेज्जा, सेसं तहेव जाव भवणगिहेसु संनिक्खित्ताई चिट्ठति ताई वा पासित्ता तप्पढमताते णो खभातेज्जा । इच्चेतेहिं पंचहि ठाणेहिं जाव नो खभातेजा। ३९५. गैरइयाणं सरीरगा पंचवण्णा पंचरसा पन्नत्ता, तंजहा—किण्हा जाव सुकिला, तित्ता जाव मधुरा । एवं निरंतरं जाव वेमाणियाणं । १० पंच सरीरगा पन्नत्ता, तंजहा–ओरालिते वेउन्विते आहारते तेयते कम्मते । ओरालितसरीरे पंचवन्ने पंचरसे पन्नत्ते, तंजहा—किण्हे जाव सुंक्किले, तित्ते जाव महुरे, एवं जाव कम्मगसरीरे । सव्वे वि णं बादरबोंदिवरा कलेवरा पंचवण्णा पंचरसा दुगंधा अट्ठफासा । ३९६. पंचहिं ठाणेहिं पुरिमपच्छिमगाणं जिणाणं दुग्गमं भवति, तं- १५ जहा–दुआइक्खं दुविभज दुपस्सं दुतितिक्खं दुरणुचरं । पंचहिं ठाणेहिं मज्झिमगाणं जिणाणं सुगमं भवति, तंजहा-सुआतिक्खं सुविभज सुपस्सं सुतितिक्खं सुरणुचरं ।। १. °म्मुह मु० ॥ २. °वट्ठावण पामू० जे० क० मु० । °वट्ठाण° पासं० ला० । “शैलगृहं पर्वतमुत्कीर्य यत् कृतम् , उपस्थानगृहम् आस्थानमण्डपः, अथवा शैलोपस्थानगृहं पाषाणमण्डपः" -अटी.॥ ३. इच्चेएहि दंसणेहिं क०॥ ४. समुप्पदिउकामो जे०॥ ५. भूर्ति जे०॥ ६. खभातेजा पा० मु०॥ ७. °जा सेसं तहेव इच्चेतेहिं क. पा. विना ॥ ८. रतियाणं पा० ला०॥ १. सुकिल्ला मु०। “जाव सुक्किल क्ति किण्हा नीला लोहिता हालिद्दा सुकिल्ला। जाव महुर त्ति तित्ता कडुया कसाया अंबिला महुरा"-अटी०॥ १०. सुकिल्ले मु०॥ ११. दुविभज मु०। दुविभयं क०। दुन्विभवं अटीपा० । “दुर्विभजं कष्टविभजनीयम् , ऋजुजडत्वादेरेव तद् भवति दुःशकं शिष्याणां वस्तुतत्त्वस्य विभागेनावस्थापनमित्यर्थः । दुर्विभवमित्यत्र पाठान्तरे दुर्विभाव्यम् , दुःशका विभावना कर्तुं तस्येत्यर्थः "—अटी.॥ १२. सुविभयं क० । सुविभयं पा० ला०॥ १३. “सुरनुचरं 'ति रेफः प्राकृतत्वादिति" -अटी.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy