SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ (161) :- हिवडा०-हे हृदय, हे भव्य निर्लज्ज, हे अद्भुतसार, त्वया ममीने शतबार जल्पितं, प्रियेण प्रवसता सह अहं स्फुटिष्यामि,98 इत्यर्थः ॥ १२७ . एक कु.-एका कुटी शरीरं पंचभिरिन्द्रियै रुद्धा । तेषां पञ्चानां पृथक् पृथक् बुद्धिः । हे भगिनि. कथय तद्गृहं कथं नन्दतु यत्र कुटुम्ब 4 आत्मच्छन्दकं, इत्यर्थः ॥ १२८ . . __जो पुण०-यः पुनर्मनस्येव व्याकुलीभूतः सन् चिन्तयति । द्रम्म म. ददाति म रूपकम् । स मूढो रतिवशेन भ्रमणशील: सन् कराग्रोल्लालितं. कुन्तं भलं गृहें एव गणयति चालयति इत्यर्थ:98 ॥ १२९ ... चलहि०-हे बाले, चलेवलमानश्च लोचनै त्वया दृष्टाः तेषु मकरध्वजावस्कन्द:98 कन्दर्पधाटी पतति ।. कदा, अपूर्णे काले इत्यर्थः ॥ १३० ........... गयउ.99–हे हरिणाः, स केसरी गती, यूयं निश्चिन्ता सन्तो जलं पिबत, यस्य सम्बन्धिना हुंकारेण मुखेभ्यस्तृणानि पतन्ति ॥ १३.१..... . ... सत्थाव०-स्वस्थावस्थानामालपनं सर्वो लोकः करोतिः। परं. बार्तानां मा भैषीः इति यः आश्वासना 100: ददाति स1.01 सज्जन इत्यर्थः ॥ १३२ जइ र०-हे हृदय, हे मुग्धस्वभाव, यद्यदृष्टं तत्र तत्र यदि रज्यसे, तत् तर्हि त्वया लोहेनेव स्फुटता सता घनस्ताप: 103 सहिष्यते, इत्यर्थः ।। १.३३ .. मई1.05 जा.-मया ज्ञातं अहं प्रेमहृदे ब्रुडिष्यामि हुहुरुत्ति शब्दानुकरणं कृत्वा । नवरं केवलं मया विप्रियनौः वियोगबेडा झटिति पतिता प्राप्तेत्यर्थः ॥ १३४ खज्जइ०-कसरत्कैः 104 न खाद्यते. घुटै105 न च पीयते। एक्मेव सुखस्या समाधिर्भवति । क सति नयनाभ्यां प्रिये दृष्टे सतीत्यर्थः ॥ १३५ - अज्जवि-अथापि नाथो ममैव गृहे सिद्धार्थान् वन्दते, अर्थाञ्चलितुकामोऽस्ति । सावदेव विरहो गवाक्षेषु मर्कटचेष्टां ददातीत्यर्थः ॥ १३६ :: सिरि ज०-ततोऽपि मुग्धया106 गोष्ठं107 गोकुलं तत्र तिष्ठन्तीति108 . 9 3 MS स्फुटिख्यामि 94 MS कुटंबं E MS चंतयति 98 MS ऽर्थः . . 97. MS से. .. 98 MS मकरध्वजवस्कन्दः 09 MS गमउ 100 MS आस्वासना 101. MS omits : : 109 MS तापा: 103 MS मइ.: 104 MS कसंरकैः 108 MS घंटे, 106 MS मुग्धाया :- 104 MB योष्टं 101 MSतिष्टंतीति .. ....... ... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001127
Book TitleApbhramsa of Hemchandracharya
Original Sutra AuthorHemchandracharya
AuthorKantilal Baldevram Vyas, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1982
Total Pages229
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_English, Grammar, & Language - Grammer
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy