SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ INDEX OF HALF-VERSES अगोरसवतो नोभे ६० असंहतत्वं स्याद् भूत ६७ अङ्गित्वेऽन्यतमान्तस्य २२ अस्तित्वं प्रतिषेध्येन १७ अचेतनाकषायौ च ९२ अहेतुकत्वान्नाशस्य ५२ अज्ञानाच्चेद् ध्रुवो बन्धो ९६ आद्यन्तोक्तिद्वयं न स्यात् ५० अज्ञानान्मोहिनो बन्धो ९८ आप्ताभिमानदग्धानां७ अद्वैतं न विना द्वैतात् २७ आप्ते वक्तरि तद्वाक्यात् ७८ अद्वैतैकान्तपक्षेऽपि २४ आश्रयाश्रयिभावान ६४ अध्यात्म बहिरप्येष २ आश्रयिभ्यामनन्योऽसौ ५३ अनन्यतैकान्तेऽणूनां ६७ आह च स्वार्थसामान्यं १११ अनपेक्षे पृथक्त्वैक्ये ३३ इतीयमाप्तमीमांसा ११४ अनापेक्षिकसिद्धौ च७३ इत्ययुक्तः स सम्बन्धो ६४ अनुमेयत्वतोऽग्न्यादि ५ उपेक्षा फलमाद्यस्य १०२ अन्यत्र समवाये न ११ उभयाभावतस्तत्स्थं ६८ अन्येष्वनन्यशब्दोऽयं ४४ एकत्वेऽन्यतराभावः ६९ अन्तरङ्गार्थतैकान्ते ७९ एकस्यानेकवृत्तिर्न ६२ अन्तरेणाश्रयं न स्यात् ६५ एकानेकविकल्पादौ २३ अबुद्धिपूर्वापेक्षायाम् ९१ एकान्तग्रहरक्तेषु८ अभावैकान्तपक्षेऽपि १२ एवं विधिनिषेधाभ्याम् २१ अभिप्रेतविशेषाप्तेः ११२ कथञ्चित्ते सदेवेष्टं १४ अवक्तव्यचतुष्कोटि ४६ कर्मद्वैतं फलद्वैतं २५ अवक्तव्योत्तराः शेषाः १६ कामादिप्रभवश्चित्रः ९९ अवस्त्वनभिलाप्यं स्यात् ४८ कारकाणां क्रियायाश्च २४ अवाच्यतैकान्तेऽप्युक्तिः १३, ३२,५५,७०, कार्यकारणनानात्वं ६१ ७४, ७७, ८२, ९०, ९४, ९७ कार्यद्रव्यमनादि स्यात् १० अविभ्राड्भावसम्बन्धो १०७ कार्यभ्रान्तेरणुभ्रान्तिः ६८ अविरोधो यदिष्टं ते ६ कार्योत्पादः क्षयो हेतोः ५८ अशक्यत्वादवाच्यं किम् ५० कुशलाकुशलं कर्म ८ असदेव विपर्यासात् १५ क्रमभावि च यज्ज्ञानं १०१ असद्भेदो न भावस्तु ४७ क्रमार्पितद्वयाद् द्वैतं १६ असर्वान्तमवस्तु स्यात् ४६ क्वचिद् यथा स्वहेतुभ्यो ४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001124
Book TitleAptamimansa Critique of an Authority Bhasya
Original Sutra AuthorSamantbhadracharya
AuthorAkalankadev, Nagin J Shah
PublisherJagruti Dilip Sheth Dr
Publication Year1999
Total Pages140
LanguageEnglish, Sanskrit
ClassificationBook_English, Philosophy, & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy