SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ 'WORLDY BONDAGE RESULTS... 91 ascertainment of things sought to be accepted and those sought to be rejected (by the person uttering a sentence). (104) कथञ्चिदित्यादिः किंवृत्तचिद्विधिः स्याद्वादपर्यायः । सोऽयम् अनेकान्तमभिप्रेत्य सप्तभङ्गनयापेक्षः स्वभावपरभावाभ्यां सदसदादिव्यवस्था प्रतिपादयति । सप्तभङ्गी प्रोक्ता। द्रव्यार्थिक पर्यायार्थिक प्रविभागवशात् नैगमादयः शब्दार्थनयाः बहुविकल्पा: मूलनयद्वयशुद्धयशुद्धिभ्याम् ॥१०४॥ स्याद्वादकेवलज्ञाने सर्वतत्त्वप्रकाशने। भेदः साक्षादसाक्षाच्च ह्यवस्त्वन्यतमं भवेत्॥१०५॥ The knowledge of the form of syādvāda and the knowledge of an omniscient personage are both the revealer of all things whatsoever (and in all their aspects); they only differ in that the former is an indirect type of knowledge while the latter a direct one. And if somebody posits a third type of knowledge he would be positing something fictitious. (105) स्याद्वादकेवलज्ञाने इति निर्देशात् तयोरभ्यर्हितत्वानियमं दर्शयति, परस्परहेतुकत्वात्। अभ्यर्हितत्वे वा पूर्वनिपाते व्यभिचारं सूचयति । कथं पुनः स्याद्वादः सर्वतत्त्वप्रकाशनः ?, यावता ‘मतिश्रुतयोर्निबन्धो द्रव्येष्वसर्वपर्यायेषु' । जीवादयः सप्त पदार्थाः तत्त्वम्, तत्प्रतिपादनाविशेषात्। तथाह भेदः - साक्षादसाक्षाच्चेति । साक्षात्कृतेरेव सर्वद्रव्यपर्यायान् परिच्छिनत्ति, नान्यतः, इति यावत् ।।१०५।। सधर्मणैव साध्यस्य साधादविरोधतः। स्याद्वादप्रविभक्तार्थविशेषव्यञ्जको नयः॥१०६॥ A naya gives expression to some particular aspect of a total situation that has been comprehended by syādvāda , and this it does by pointing out only those features which the situation shares with its homologues and not those which are to be found only in its heterologues (an account which makes nayaa correlate - virtual synonym - of ‘probans', the hint being that syādvādais a correlate - virtual synonym - of 'scripture'). (106) 'सपक्षेणैव साध्यस्य साधर्म्यात्' इति अनेन हेतोः त्रैलक्षण्यम् 'अविरोधात्' इति अन्यथानुपपत्तिं च दर्शयता केवलस्य त्रिलक्षणस्यासाधनत्वम् उक्तम्, तत्पुत्रत्वादिवत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001124
Book TitleAptamimansa Critique of an Authority Bhasya
Original Sutra AuthorSamantbhadracharya
AuthorAkalankadev, Nagin J Shah
PublisherJagruti Dilip Sheth Dr
Publication Year1999
Total Pages140
LanguageEnglish, Sanskrit
ClassificationBook_English, Philosophy, & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy