SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ अङ्गार-ज्वाला-मुर्मुर- उल्काशनयः कणको विद्युदादयः । अग्निजीवानां भेदा ज्ञातव्या निपुणबुद्धया ॥६॥ उद्भ्रामक-उल्कलिको मण्डलि-महा (मुख) शुद्ध-गुञ्जवाताश्च । धनवाततनुवातादिका भेदाः खलु बायुकायस्य ॥७॥ साधारणप्रत्येका वनस्पति-जीवा द्विधा श्रुते भणिताः । येषामनन्तानां तनुरेका साधारणास्ते तु ॥८i कन्दा अङ्-कुराः किसलयानि पनकाः शेवालं भूमिस्कोटाश्च । आकत्रिकं गर्जरं मुस्ता वस्तूलः थेगः पल्लङ्कः ॥९॥ कोमलफलं च सर्च गूढशिराणि सिनादिपत्राणि । थोहरी-कुमारी-गुग्गुल्ल-गडूची-प्रमुखाश्च छिनरुहाः ॥१०॥ इत्यादयोऽनेके भवन्ति भेदा अनन्तकायानाम् । तेषां परिज्ञानार्थ लक्षणमेतचछूते भणितम् ॥११॥ गूढशिरासंधिपर्व समभङ्गमहीरकं च छिन्नरुहम् । साधारणं शरीरं तद्विपरीतं च प्रत्येकम् ॥१२॥ एकस्मिन् शरीरे-एको जीवो येषां तु, ते च प्रत्येकाः। फलपुष्पछल्लिकाष्ठानि मूलकपत्राणि वीजानि ॥१३॥ प्रत्येकतरुं मुक्त्वा पश्चापि पृथिव्यादयः सकललोके । सूक्ष्मा भवन्ति नियमादन्तर्मुहूर्तायुषोऽदृश्याः ॥१४॥ शङ्खः कपर्दको गण्डोलो जलौकाश्चन्दनकालसलहकादयः। (लघुगात्री)। मेहरकः कृमयः पूतरका द्वीन्द्रियाः मातृवाहिकादयः ॥१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001121
Book TitleJiva Vichar Prakarana Kavya with Meaning
Original Sutra AuthorShantisuri
AuthorDakshasuri
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1985
Total Pages209
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Philosophy, & Soul
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy