SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य प्रथमं परिशिष्टम् पाठानुसारेण “सिहं दंष्ट्रया" इति व्याख्यातं दृश्यते । नोपलब्धोऽयं वाचनाभेदः क्वचित्।। १९. चमरी सं० । चमरिं वी० ॥ २०. वालगंडेणं, वाणरं गंगूलेणं, सीह केसरएणं, महिलं वलय संवा० वी० । वालगंडेणं, दुपयं माणुसमादि, चउप्पतं वसहमादि, बहुप्पदं गोम्मिमादि, गंगोलि वाणरमादि, केसरिं सीहमादि, कवुधिं वसभमादि । परियरबंधेण भडे जा' सं० ॥ २१. कवुधेणं वा० ॥ २२. णियत्येण सं० संवा० वी० ॥ २३. वुटिं संवा० वी० ॥ २४. 'यारेणं, गेज्झतंतग्गतो मणो सं० ॥ २५. पद्यमिदं सं० संबा० नास्ति॥ २६. हम्मे ? खं० वा० जे० । "हम्मवे ? संवा० वी० ॥ २७. दुविहे पण्णत्ते सं० संवा० वी० ॥ २८. पुरिसो। से तं साम सं० । पुरिसो, एवं करिसावणो । से तं साम संवा० वी०॥ २९. पुरिसे बहूणं पुरिसाणं मज्झे पुव्वदिदं पुरिसं पच्च सं० संवा० वी० ॥ ३०. पुरिसे, एवं करिसावणे। तस्स सं० संवा० वी०॥ ३१. उत्तणाणि सं० संवा० ॥ ३२. पणसव्वसस्सं संवा० वी० ॥ ३३. मेतिणी सं० ॥ ३४. °सर-णदि-दह-तला सं० जे० संवा० । 'सराणि दह-तला वी० ॥ ३५. उरऽण्ण-पाणं खं० वा० डे० वी० ॥ ३६. साहिजा जहा संवा० ॥ ३७. सुभिक्खं सं० संवा०॥ ३८. तिरियं वा० खं०॥ ३९. विवज्जासेणं ति सं० । विवच्चासेणं ति संवा० ॥ ४०. 'णयी-दह' संवा० ॥ ४१. दुब्भिक्खे जे०।. ४२. गहणं ? गहणं? धूमायंति दिसाओ सज्झाविति मेतिणी अपडिबद्धा । वाया णं णेरुतिया कुवुट्टिमेते पकुव्वेति ॥१॥ अग्गेयं सं० वा० । किञ्चात्र वा० आदर्श सज्झाविति स्थाने संचिक्खि]य इति, णं स्थाने खलु इति मेते पकुव्वेंति स्थाने 'मेवं निवेयंति इति च पाठभेदा दृश्यन्ते । अपि च नेयं गाथाऽऽदृता वृत्तिकृदादिभिरपीति न स्थापिता मूले ॥ ४३. अग्गिं वा वायं वा अण्ण' खं० वा०॥ ४४. हम्मं । से तं अणु' खं० वा० ॥ [सू० ४५८-४६६] १. ओवमे खं० वा० जे० ॥ २. साहम्मोवणीए पायसाहम्मोवणीए सव्वसाहम्मोवणीए । ४६०. से किं तं किंचिसाहम्मे ? २ जहा मंदरो तहा सरिसवो एवं समुद्दगोप्पओ आइच्च-खजोओ चंद-कुंदो । से तं संवा० वी० ।। ३. 'प्पतो जहा गोप्यतो तहा सं०॥ ४. खज्जोगो जहा खजोगो तहा सं० ॥ ५. "हम्मोवणीए ? २ यथा गौस्तथा गवयः । से तं पाय संवा० वी० ॥ ६. हम्मं नत्थि तहा वि तस्स तेणं ओवम्मं कीरइ । तं जहा-अरहंतेहिं अरहंतसरिसं कयं, एवं चक्कवट्टि० बलदेव० वासुदेव० साहुणा संवा० वी० ॥ ७. तहा वि तस्स उवमं कीरति। तं जहा-अर सं० ॥ ८. ओवमं खं० सं० वा० ॥ ९. जहा- चित्तं अर' खं० ॥ १०. वइहम्मो सं० ॥ ११. सामलेरो तहा बहुलेरो जहा बहुलेरो तहा सं० जे० ॥ १२. वायसो तहा पायसो जहा पायसो तहा सं० जे० ॥ १३. हम्मे ओवम्म नत्थि मु० ॥ १४. ओवमं खं० सं० वा० ॥ १५. नीचेण नीचसरिसं संवा० वी० ॥ १६. कदं दा सं० ॥ १७. 76 एतच्चिह्नान्तर्गतः पाठः खं० सं० वा० संवा० नास्ति ॥ [सू० ४६७-४७०] १.यणं हंभिमासुरुक्खं कोडिल्लयं जाव सं० ॥ २. "ए आगमे ? आगमे जं संवा० ॥ ३. भगवंतेहिं जाव दरिसीहिं पणीयं सं० संवा० वी० ॥ ४. आयारो सूयगडो जाव सं०॥ [सू० ४७१] १. चक्खुदरिसण सं० ॥ २. चक्खुदंसिस्स संवा० ॥ ३. पडमाइएसु संवा० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy