SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ पृ. २२७. पं. १७.] हेतुबिन्दुटीकालोकः। एतदर्थ सूत्रकारेण प्रमाणसमुच्चये-मया च विनिश्चयादौ निश्चितग्रहणं कृतमित्यभिप्रेत्याचार्यवार्तिककारेणावाभ्यामित्यस्मिन्नर्थेऽस्माभिरित्यभिधायीति । द्वयोरर्थयोर्बहुवचनं केन बचनेनेति “अस्मदोर्द्वयोश्च " इत्यनेनेति ब्रूम इति । अतोऽपि न्यायात् इति पाठोः अतएव न्यायात् [२२५.१२] इति तु , प्रमादपाठः । प्रतिपन्नत्वात् [२२५.११] ज्ञानस्येति प्रकरणात् । त्रैरूप्यात् ज्ञानं 5 (२२५.१०] रूपान्तरं न भवती'त्यनुवर्तते । सपक्षे भाव उच्यत [२२६. ] इत्यनेन च साध्ये सत्येव भावो लक्षितस्तथा . अभावोऽसपक्ष [२२६.१] इत्यनेन असति साध्ये अभाव एव विवक्षितः । व्यावृत्तिकृतं भेदमुपादाय [२२६.९] इति तत्राभावव्यावृत्त्या भावो व्यवस्थाप्यते । तत्र भावव्यावृत्त्याऽभाव इति । परमार्थतो भेदो नास्ति [२२६.१०] इति ब्रुवतो थं 10 भावः तस्मिन् सत्येव भावो भवितृत्वं तदभावे चाभाव एवाभवितृत्वं एवमेव हेतोः स्वगत एवायं धर्मोऽत एव यत्रान्वयस्तत्र व्यतिरेक इति स्वभावहेतुसाध्यमेतदवतिष्ठते । न तत्त्वा(त्वर्था)पीत्तगम्यमिति । ननु च यद्यनयोः परस्परान्तर्भावो न भवेत् तर्हि कथमेकं वाक्यमुभयं गमयेत् । तथा चैतत् पूर्वोक्तं [70a] किं......हति। भिन्नलक्षणमेव [२२६.१५] व्यावृत्तितो भिन्नस्वभावमेव सन्तं ततश्च भिन्नत्वात् 15 अनयोलिङ्गरूपत्वाच्च पृथगवयवान्तरत्वं युक्तमिति भावः । यद्येकः स्वभा......... ...............यदुक्तपूर्व तदवस्थमेवेत्याह परस्पर [२२६.१६] इत्यादि । एकवाक्यात् [२२६.१६] एकवाक्यार्थरूपत्वात् एकवाक्यप्रकाश्यरू......सपक्षविपक्षयोर्भावाभावयोरपरस्पराक्षेपादिति सिद्धान्तवादिनाऽभिहितं किमनेन तदप्रतिविधायकेन न त्वि[२२६.१७]त्यादिनोक्तेन इत्याशङक्य पूर्वपक्षवादिमत एव...... 20 .........दर्शयितुमाह-अयमभिप्राय [२२६.१७] इति । तदभावोऽभावो गम्यते अन्यथा तदर्थेवास्या वाक्यस्य न स्यादित्या'............त इति वर्तते । प्रतिबन्धश्च [२२६.२२] प्रतिबद्धत्वञ्च हेत्तेरित्यर्थात् । तादात्म्यतदुत्पत्तिभ्यां २२६.२२१ तादात्म्येन तदुत्पत्त्या या । तद्भावे भावरूप एवे[२२६.२३ति विचारत एसक्वतिष्ठते । यत इत्यभिपायेणोक्तं एकवाक्येनेति पीनो देवदत्त इत्यादिनी 25 तत एवैकवाक्या'न्तरभावादि[२२७.१७ति । १. वाक्यार्थान्तर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy