SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ सु० १९१-२१८] नियंठभेएसु २९-३०-३१ काल-अंतर-समुग्घायदाराई १०३९ [सु. २०७-१४. तीसइमं अंतरदारं-पंचविहनियंठेसु, एगत्त-पुहत्तणं कालंतरपरूवणं] २०७. पुलागस्स णं भंते ! केवतियं कालं अंतरं होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं अणंतं कालं-अणंताओ ओसप्पिणि-उस्सप्पिणीओ कालओ, खेतओ अवडूं पोग्गलपरियट्ट देसूणं । २०८. एवं जाव नियंठस्स। २०९. सिणायस्स० पुच्छा। गोयमा ! नत्थंतरं। २१०. पुलागाणं भंते ! केवतियं कालं अंतरं होइ ? गोयमा ! जहन्नेणं एकं समयं, उक्कोसेणं संखेन्जाइं वासाइं। २११. बउसाणं भंते ! • पुच्छा। गोयमा ! नत्यंतरं । २१२. एवं जाव कसायकुसीलाणं । २१३. नियंठाणं० पुच्छा । गोयमा ! जहन्नेणं एकं समयं, उक्कोसेणं छम्मासा। ___२१४. सिणायाणं जहा बउसाणं। [दारं ३०]। [सु. २१५-२०. इगतीसइमं समुग्घायदारं-पंचविहनियंठेसु समुग्घायपरूवणं] १५ २१५. पुलागस्स णं भंते ! कति समुग्घाया पन्नत्ता १ गोयमा ! तिन्नि समुग्घाया पन्नत्ता, तं नहा-वेयणासमुग्धाए कसायसमुग्घाए मारणंतियसमुग्घाए । २१६. बउसस्स णं भंते !० पुच्छा । गोयमा ! पंच समुग्धाता पन्नता, तं जहा-वेयणासमुग्घाए जाव तेयासमुग्घाए। २१७. एवं पडिसेवणाकुसीले वि। २१८. कसायकुसीलस्स० पुच्छा। गोयमा ! छ समुग्घाया पन्नत्ता, तं जहा-वेयणासमुग्घाए जाव आहारसमुग्घाए। .. “किल केनापि प्राणिना प्रतिप्रदेशं म्रियमाणेन मरणैर्यावता कालेन लोकः समस्तोऽपि व्याप्यते तावता क्षेत्रतः पुद्गलपरावर्तो भवति, स च परिपूर्णोऽपि स्यात् , अत आह-अपार्द्धम्-अपगतार्द्धम् , बर्द्धमात्रमित्यर्थः । अपार्टोऽप्यर्द्धतः पूर्णः स्यात् , अत आह-देसूणं ति देशेन-भागेन न्यूनमिति" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy