SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ ९७४ वियाहपण्णत्तिसुतं [स० २५ उ० २ गोयमा ! निव्वाघातेणं छद्दिसिं; वाघातं पहुच सिय तिदिसिं, सिय चउदिसिं, सिय पंचदिसिं । ९. लोगस्स णं भंते! एगम्मि आगासपएसे कतिदिसिं पोग्गला छिन्नंति ? एवं चेव । १०. एवं उवचिज्जंति, एवं अवचिज्जति । २० [सु. ११ - २५. सरीर पंचगत्त-इंडियपंचगत्त-जोगतियत्त - आणापाणत्तेण गहिएस दव्त्रेसु ठिय-अठियाइपरूवणा ] ११. जीवे णं भंते! जाईं दव्वाईं ओरालियसरीरत्ताए गेण्हइ ताई किं ठियाई गेues, अठियाई गेण्हति ? गोयमा ! ठियाई पि गेण्हइ, अठियाई पि १० गेहइ । १२. ताई भंते! किं दव्वओ गेण्हइ, खेत्तओ गेues, कालओ गेues, भावतो गेues ? गोयमा ! दव्वओ वि गेण्हति, खेत्तओ वि गेण्हइ, कालओ वि गues, भावतो वि गेण्हइ । ताई दव्वतो अणतपएसियाई दव्वाई, खेत्ततो असंखेज्जपएसोगाढाई, एवं जहा पेण्णवणार पढमे आहारुद्देसए जाव निव्वाघाएणं १५ छद्दिसिं, वाघायं पहुच सिय तिदिसिं, सिय चउदिसिं, सिय पंचदिसिं । १३. जीवे णं भंते ! जाई दव्वाई वेउव्वियसरीरत्ताए गेण्हइ ताई किं ठियाई गेहति, अठियाई गेण्हति ? एवं चेत्र, नवरं नियमं छद्दिसिं । १४. एवं आंहारगसरीरत्ताए वि । १५. जीवे णं भंते! जाईं दव्वाइं तेयगसरीरत्ताए गिण्हति ० पुच्छा । गोयमा ! ठियाई गेण्हइ, नो अठियाई गेण्हइ । सेसं जहा ओरालियसरीरस्स । १६. कम्मगसरीरे एवं चेव जाव भावओ वि गिण्हति । १७. जाई दव्वतो गेण्हति ताई किं एगपएसियाई गेण्डति, दुपएसियाई गेण्हइ० १ एवं जहा भौसापदे जाव आणुपुव्विं गेण्हइ, नो अणाणुपुव्विं गेण्हति । १. दृश्यतां श्रीमहावीरजैन विद्यालय प्रकाशिते 'पण्णवणासुतं भाग १' प्रन्थे सू० १८०० [२], एतदनुसन्धानार्थं च तत्रैव पृ० २१६, सू० ८७७ ॥ २. अहारास जे० । भाहारस जं० ॥ ३. दृश्यतां श्रीमहावीरजैन विद्यालयप्रकाशिते 'पण्णवणासुतं भाग १' ग्रन्थे, पृ० २१६-१८, सू० ८७७ [३-२३] ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy