SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ सु०१२-२५] ईसाणाइदेवोववजंतेसु तिरिक्ख-मणुस्सेसु उववायाइदाराई ९६७ गदेवाणं वत्तव्वया तहा माहिंदगदेवाण वि भाणियव्वा, नवरं माहिंदगदेवाणं ठिती सातिरेगा भाणियन्वा सा चेव । १९. एवं बंभलोगदेवाण वि वत्तव्वया, नवरं बंभलोगट्ठिति संवेहं च जाणेजा । एवं जाव सहस्सारो, नवरं ठिति संवेहं च जाणेजा। २०. लंतगाईणं जहन्नकालद्वितीयस्स तिरिक्खजोणियस्स तिसु वि ५ गमएसु छप्पि लेस्साओ कायव्वाओ। संघयणाई बंभलोग-लंतएसु पंच आदिल्लगाणि, महासुक्क-सहस्सारेसु चत्तारि, तिरिक्खजोणियाण वि मणुस्साण वि। सेसं तं चेव। [सु. २१-२९. आणयाइसब्वट्ठसिद्धपजंतदेषउधवजंताम्म मणुस्सम्मि उपवाय-परिमाणाइवीसइदारपरूवणं] २१. आणयदेवा णं भंते ! कओहिंतो उववजंति १० उववाओ जहा सहस्सारदेवाणं, णवरं तिरिक्खजोणिया खोडेयव्वा जाव २२. पजत्तासंखेजवासाउयसन्निमणुस्से णं भंते ! जे भविए आणयदेवेसु उववजित्तए०१ मणुस्साण य वत्तव्वया जहेव सहस्सारे उववजमाणाणं, णवरं तिन्नि संघयणाणि । सेसं तहेव जाव अणुबंधो भवाएसेणं जहन्नेणं तिण्णि १५ भवग्गहणाई, उक्कोसेणं सत्त भवग्गहणाई। कालाएसेणं जहन्नेणं अट्ठारस सागरोवमाई दोहिं वासपुहत्तेहिं अब्भहियाई, उक्कोसेणं सत्तावण्णं सागरोवमाइं चउहिं पुवकोडीहिं अमहियाई; एवतियं० । एवं सेसा वि अट्ठ गमगा भाणियव्वा, नवरं ठिति संवेहं च जाणेजा, सेसं तहेव । २३. एवं जाव अञ्चुयदेवा, नवरं ठिति संवेहं च जाणेजा। चउसु वि २० संघयणा तिन्नि आणयादीसु। २४. गेवेजगदेवा णं भंते! कओ० उववजंति ? एस चेव वत्तन्वया, नवरं संघयणा दो। ठितिं संवेहं च जाणेजा। २५. विजय-वेजयंत-जयंत-अपराजियदेवा णं भंते! कओहिंतो उववजंति १० एस चेव वत्तव्वता निरवसेसा जाव अणुबंधो त्ति, नवरं पढमं संघयणं, २५ सेसं तहेव। भवाएसेणं जहन्नेणं तिन्नि भवग्गहणाई, उक्कोसेणं पंच भवग्गहणाई। कालाएसेणं जहन्नेणं एकत्तीसं सागरोवमाई दोहिं वासपुहत्तेहिं अब्भहियाई, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy