SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ सु० १-११] सोहम्मदेवोववजंतेसु तिरिक्ख-मण्णुस्सेसु उववायाइदाराई पलिओवमाई, उक्कोसेण वि तिन्नि पलिओवमाई । सेसं तहेव । कालाएसेणं जहन्नेणं छ पलिओ माई, उक्कोसेण वि छप्पलिओत्रमाई० । [तइओ गमओ ] | ६. सो चेव अप्पणा जहन्नकालट्ठितीओ जाओ, जहन्नेणं पलिओवमट्ठितीएसु, उक्कोसेण वि पलिओवमट्टितीएसु । एस चेव वत्तव्वया, नवरं ओगाहणा जहन्नेणं धणुपुहत्तं, उक्कोसेणं दो गाउयाई । ठिती जहन्नेणं पलिओवमं, ५ उक्कोसेण विपलिओवमं । सेसं तहेव । कालासेणं जहन्नेणं दो पलिओवमाई, उक्कोसेण वि दो पलिओ माई; एवतियं ० । [४-६ गमगा ] । ७. सो चेव अप्पणा उक्कोसकालट्ठितीओ जाओ, आदिल्लगमगसरिसा तिन्नि गमगा नेयव्वा, नवरं ठिर्ति कालादेसं च जाणेज्जा । [ ७-९ गमगा ] । ८. जदि संखेज्जवासाउयसन्निपंचेंद्रिय ० संखेज्जवासाउयस्स जहेव असुर- १० कुमारेसु उववज्जमाणस्स तहेव नव वि गमा, नवरं ठिति संवेहं च जाणेज्जा । जाहे य अप्पणा जहन्नकालट्ठितीओ भवति ताहे तिसु वि गमएसु समद्दिट्ठी वि, मिच्छद्दिट्ठी वि, नो सम्मामिच्छादिट्ठी । दो नाणा, दो अन्नाणा नियमं । सेसं तं चैव । [सु. ९-११. सोहम्मगदेव उव व अंतेसु असंखेज्ज संखेजवा साउयमणुस्सेसु १५ उघवाय- परिमाणाइवीसइदार परूवणं] ९. जदि मणुस्सेहिंतो उववजंति भेदो जहेव जोतिसिएस उववज्जमाणस्स जाव— ९६५ १०. असंखेज्जवासाउयसन्निमणुस्से णं भंते ! जे भविए सोहम्मे कप्पे देवत्ताए उववज्जित्तए ० १ एवं जहेव असंखेज्जवासाउयस्स सन्निपंचेंदिय- २० तिरिक्खजोणियस्स सोहम्मे कप्पे उववज्जमाणस्स तहेव सत्त गमगा, नवरं आदिलए दो गमएस ओगाहणा जहन्नेणं गाउयं, उक्कोसेणं तिन्नि गाउयाई । ततियगमे जहन्नेणं तिन्नि गाउयाई, उक्कोसेण वि तिन्नि गाउयाई । चउत्थगमए जहन्नेणं गाउयं, उक्कोसेण वि गाउयं । पच्छिमेसु गमएसु जहन्नेणं तिनि गाउयाई, उक्कोसेण वि तिन्नि गाउयाई । सेसं तहेव निरवसेसं । [१ - ९ गमगा ] | ११. जदि संखेज्जवासा उयसन्निमणुस्सेहिंतो ० एवं संखेज्जवासाउयसन्नि " १. हम्मे उ जे० जं० ॥ वि. २ / ३१ Jain Education International For Private & Personal Use Only २५ www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy