SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ ९६० वियाहपण्णत्तिसुत्तं [स० २४ उ०२२ भवग्गहणाई, उक्कोसेणं चत्तारि भवग्गहणाई। कालाएसेणं जहन्नेणं एकत्तीसं सागरोवमाई वासपुहत्तमब्भहियाई, उक्कोसेणं छावहिँ सागरोवमाइं दोहिं पुवकोडीहिं अब्भहियाई; एवतियं०। एवं सेसा वि अट्ठ गमगा भाणियव्वा, नवरं ठितिं अणुबंधं संवेधं च जाणेजा। सेसं एवं चेव। २५. सव्वट्ठसिद्धगदेवे णं भंते ! जे भविए मणुस्सेसु उववज्जित्तए०१ सा चेव विजयादिदेववत्तव्वया भाणियव्वा, णवरं ठिती अजहन्नमणुक्कोसेणं तेत्तीसं सागरोवमाइं। एवं अणुबंधो वि। सेसं तं चेव। भवाएसेणं दो भवग्गहणाई, कालाएसेणं जहन्नेणं तेत्तीसं सागरोवमाइं वासपुहत्तममहियाई, उक्कोसेणं तेत्तीसं सागरोवमाई पुवकोडीए अब्भहियाइं; एवतियं० । [पढमो गमओ]। २६. सो चेव जहन्नकालद्वितीएसु उववन्नो, एस चेव वत्तव्वया, नवरं कालाएसेणं जहन्नेणं तेत्तीसं सागरोवमाई वासपुहत्तमब्भहियाई, उक्कोसेण वि तेत्तीसं सागरोवमाइं वासपुहत्तमब्भहियाई; एवतियं० । [बीओ गमओ]। २७. सो चेव उक्कोसकालद्वितीएसु उववन्नो, एस चेव वत्तव्वया, नवरं कालाएसेणं जहन्नेणं तेत्तीसं सागरोवमाइं पुव्वकोडीए अब्भहियाई, उक्कोसेण वि १५ तेत्तीसं सागरोवमाइं पुवकोडीए अब्भहियाई; एवतियं० । [तइओ गमओ]। एए चेव तिण्णि गमगा, सेसा न भण्णंति । सेवं भंते ! सेवं भंते ! ति। ॥२४ सते २१ उद्देसो॥ २० [बावीसइमो वाणमंतरुद्देसओ] [सु. १. वाणमंतरउवषजतम्मि असन्निपंचेंदियतिरिक्ख जाणियम्मि नाग__ कुमारुदेसाणुसारेण उपवाय-परिमाणाइवीसइदारावगमनिदेसो] १. वाणमंतरा णं भंते कओहिंतो उववजंति किं नेरइएहिंतो उववजंति, तिरिक्खजोणिएहिंतो उववजंति०१ एवं जहेव णागकुमारुद्देसए असण्णी तहेव निरवसेसं। १. °णुक्कोसं ते जे० ॥ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy