SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ ९५८ . वियाहपण्णत्तिसुत्तं [स० २४ उ० २१ [सु.१४-२७. मणुस्सउपवजंतेसु भवणवासि-वाणमंतर-जोतिसिय-वैमाणियदेवेसु उववाय-परिमाणाइवीसइदारपरूवणं] १४. जदि भवण० किं असुर० जाव थणिय० १ गोयमा ! असुर० जाव थणिय० । १५. असुरकुमारे णं मंते ! जे भविए मणुस्सेसु उवव० से णं भंते ! केवति० १ गोयमा ! जहन्नेणं मासपुहत्तद्वितीएसु, उक्कोसेणं पुन्वकोडिआउएसु उववजेजा। एवं जच्चेव पंचेंदियतिरिक्खजोणिउद्देसवत्तव्वया सा चेव एत्थ वि भाणियव्वा, नवरं जहा तंहिं जहन्नगं अंतोमुहुत्तद्वितीएसु तहा इहं मासपुहत्तट्टिई एसु, परिमाणं जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं संखेजा उववति । १० सेसं तं चेव जाव ईसाणदेवो ति। एयाणि चेव णाणत्ताणि । सणंकुमारादीया जाव सहस्सारो त्ति, जहेव पंचेंदियतिरिक्खजोणिउद्देसए नवरं परिमाणे जहन्नेणं एको वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा उववजंति । उववाओ जहन्नणं वासपुहत्तद्वितीएसु, उक्कोसेणं पुवकोडिआउएसु उवव० । सेसं तं चेव । संवेहं वासपुहत्तपुवकोडीसु करेजा। १६. सणंकुमारे ठिती चउग्गुणिया अट्ठावीसं सागरोवमा भवंति। माहिंदे ताणि चेव सातिरेगाणि । बंभलोए चत्तालीसं । लंतए छप्पण्णं । महासक्के अट्टसहूिँ। सहस्सारे बावत्तरि सागरोवमाई। एसा उक्कोसा ठिती भणिया, जहन्नहिति पि चउगुणेजा। १७. आणयदेवे णं भंते ! जे भविए मणुस्सेसु उववजित्तए से णं भंते ! २० केवति०१ गोयमा! जहन्नेणं वासपुहत्तद्वितीएसु उवव०, उक्कोसेणं पुवकोडिद्वितीएसु। १८. ते णं भंते !०१ एवं जहेव सहस्सारदेवाणं वत्तव्वया, नवरं ओगाहणाठिति-अणुबंधे य जाणेजा । सेसं तं चेव । भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं छ भवग्गहणाई। कालाएसेणं जहन्नेणं अट्ठारस सागरोवमाई वासपुहत्त२५ मब्भहियाई, उक्कोसेणं सत्तावण्णं सागरोवमाइं तिहिं पुव्वकोडीहिं अब्भहियाइं; एवतियं कालं० । एवं नव वि गमा, नवरं ठितिं अणुबंधं संवेहं च जाणेजा। १. तहिं सम्वत्थग अंतो जे० ॥ २. चेव, एवं जाव मु०॥ ३. °हं मासपु ला १ ला ४ जं०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy