SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ पारमाणा सु० ५०-६५] तिरिक्खजोणिओववजंतेसु देवेसु उववायाइदाराई [सु. ५८-६०. पंचेंदियतिरिक्खजोणियउपवजंतेसु जोतिसियदेवेसु उपवाय परिमाणाइवीसइदारपरूषणं] ५८. जदि जोतिसिय० उववातो तहेव जाव ५९. जोतिसिए णं भंते ! जे भविए पंचेंदियतिरिक्ख० एस चेव वत्तव्वया जहा पुढविकाइयउद्देसए। भवग्गहणाई नवसु वि गमएसु अट्ठ जाव ५ कालाएसेणं जहन्नेणं अट्ठभागपलिओवमं अंतोमुत्तमन्भहियं, उक्कोसेणं चत्तारि पलिओवमाई चउहिं पुन्वकोडीहिं चउहि य वाससयसहस्सेहिं अब्भहियाइं; एवतियं०। ६० एवं नवसु वि गमएसु, नवरं ठिति संवेहं च जाणेज्जा। [सु. ६१-६२. वैमाणियदेवे पडुच्च पंचेंदियतिरिक्खजोणियउपवायनिरूवणं] १० ६१. जदि वेमाणियदेवे० किं कप्पोवग०, कप्पातीतवेमाणिय० १ गोयमा ! कप्पोवगवेमाणिय०, नो कप्पातीतवेमा० । ६२. जदि कप्पोवग० जाव सहस्सारकप्पोवगवेमाणियदेवेहितो वि उववनंति, नो आणय जाव नो अचुयकप्पोवगवेमा०। [सु. ६३-६५. पंचेंदियतिरिक्खजोणियउववञ्जतेसु सोहम्माइसहस्सारदेव- १५ पर्जतेसु उववाय-परिमाणाइवीसइदारपरूवणं] ६३. सोहम्मदेवे णं भंते ! [ग्रं० १३०००] जे भविए पंचेंदियतिरिक्खजोणिएसु उववजित्तए से णं भंते ! केवति० १ गोयमा ! जहन्नणं अंतोमुहुत०, उक्कोसेणं पुव्वकोडिआउएसु। सेसं जहेव पुढविकाइयउद्देसए नवसु वि गमएसु, नवरं नवसु वि गमएसु जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भव- २० ग्गहणाई। ठितिं कालादेसं च जाणेजा। ६४. एवं ईसाणदेवे वि। ६५. एवं एएणं कमेणं अवसेसा वि जाव सहस्सारदेवेसु उववातेयव्वा, नवरं ओगाहणा जहा ओगाहैणसंठाणे । लेस्सा-सणंकुमार-माहिंद-बंभलोएसु १. सारो दे जे० ज० ला ४ ॥ २. दृश्यतां श्रीमहावीरजैन विद्यालयप्रकाशिते ‘पण्णवणासुत्त भाग १' ग्रन्थे पृ० ३४१, सू० १५३२ [५] ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy