SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ ९४८ वियाहपण्णत्तिसुत्तं [स० २४ उ०२० जहन्नेणं बावीसं सागरोवमाइं पुव्वकोडीए अब्भहियाई, उक्कोसेणं छावहि सागरोवमाइं तिहिं पुव्वकोडीहिं अमहियाई। सत्तमगमए जहन्नेणं तेत्तीसं सागरोवमाई अंतोमुहुत्तमब्भहियाई, उक्कोसेणं छावडिं सागरोवमाइं दोहिं पुवकोडीहिं अब्भहियाई । अट्टमगमए जहन्नेणं तेत्तीसं सागरोवमाइं अंतोमुहुत्तमब्भहियाई, ५ उक्कोसेणं छावद्धि सागरोवमाई दोहिं अंतोमुहुत्तेहिं अब्भहियाइं। णवमगमए जहन्नेणं तेत्तीसं सागरोवमाइं पुवकोडीए अब्भहियाई, उक्कोसेणं छावडिं सागरोवमाई दोहिं पुव्वकोडीहिं अमहियाई, एवतियं० । [१-९ गमगा] । [सु. ११-१५. पंचेंदियतिरिक्ख जोणियउपवजंतेसु एगिदिय-विगलिंदिएसु उववाय-परिमाणाइवीसइदारपरूवणं] ११. जति तिरिक्खजोणिएहिंतो उववज्जति किं एगिदियतिरिक्खजोणिएहितो० ? एवं उववाओ जहा पुढविकाइयउद्देसए जाव १२. पुढविकाइए णं भंते ! जे भविए पंचेंदियतिरिक्खजोणिएसु उववजित्तए से णं भंते ! केवति० १ गोयमा! जहन्नेणं अंतोमुहुत्तद्वितीएसु, उक्कोसेणं पुबकोडिआउएसु उववज्जति । १३. ते णं भंते! जीवा० १ एवं परिमाणाईया अणुबंधपज्जवसाणा जा चेव अप्पणो सट्ठाणे वत्तन्वया सा चेव पंचेंदियतिरिक्खजोणिएसु उववज्जमाणस्स भाणियव्वा, नवरं नवसु वि गमएसु परिमाणे जहन्नेणं एको वा दो वा तिन्नि वा, उक्कोसेणं संखेजा वा असंखेजा वा उववजति। भवादेसेण वि नवसु वि गमएसु-भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई। २० सेसं तं चेव । कालाएसेणं उभओ ठिति करेजा। १४. जदि आउकाइएहितो उवव० १ एवं आउकाइयाण वि । १५. एवं जाव चरिंदिया उववाएयव्वा, नवरं सव्वत्थ अप्पणो लद्धी भाणियव्वा । नवसु वि गमएसु भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई। कालाएसेणं उभओ ठितिं करेजा सव्वेसिं सव्वगमएसु । २५ जहेव पुढविकाइएसु उववज्जमाणाणं लद्धी तहेव। सव्वत्थ ठितिं संवेहं च जाणेजा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy