SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ सु० ४५-५२] पुढविकाइयोववजंतेसु देवेसु उववायाइदाराई स्साइं अंतोमुहुत्तमभहियाई, उक्कोसेणं देसूणाई दो पलिओवमाई बावीसाए वाससहस्सेहिं अमहियाई। एवं णव वि गमगा असुरकुमारगमगसरिसा, नवरं ठितिं कालाएसं च जाणेजा। एवं जाव थणियकुमाराणं ।। [सु. ४८-४९, पुढधिकाइयउववजतेसु वाणमंतरेसु उवावय-परिमाणाइवी सइदारपरूवणं] ४८. जति वाणमंतरेहिंतो उववजति किं पिसायवाणमतर० जाव गंधव्ववाणमंतर०१ गोयमा! पिसायवाणमंतर० जाव गंधव्ववाणमंतर। ४९. वाणमंतरदेवे णं भंते! जे भविए पुढविकाइएं० १ एएसिं पि असुरकुमारगमगसरिसा नव गमगा भाणियव्वा। नवरं ठितिं कालादेसं च जाणेजा। ठिती जहन्नेणं दस वाससहस्साई, उक्कोसेणं पलिओवमं । सेसं तहेव। १० [सु. ५०-५१. पुढविकाइयउषषजंतेसु जोइसिएसु उपवाय-पंरिमाणाइवीसइदारपरूवणं] ५०. जति जोतिसियदेवेहिंतो उवव० किं चंदविमाणजोतिसियदेवेहितो उववजंति जाव ताराविमाणजोतिसियदेवेहिंतो उववनंति ? गोयमा ! चंदविमाण जाव ताराविमाण। ५१. जोतिसियदेवे णं भंते ! जे भविए पुढविकाइए। लद्धी जहा असुरकुमाराणं । णवरं एगा तेउलेस्सा पन्नत्ता। तिन्नि नाणा, तिन्नि अन्नाणा नियमं । ठिती जहन्नेणं अट्ठभागपलिओवमं, उक्कोसेणं पलिओवमं वाससयसहस्समब्भहियं । एवं अणुबंधो वि कालाएसेणं जहन्नेणं अट्ठभागपलिओवमं अंतोमुहत्तमब्भहियं, उक्कोसेणं पलिओवमं वाससयसहस्सेणं बावीसाए वाससहस्सेहिं अमहियं, २० एवतियं० । एवं सेसा वि अट्ठ गमगा भाणियव्वा, नवरं ठितिं कालाएसं च जाणेजा। [सु. ५२-५३. वैमाणियदेधे पडुच्च पुढविकाइयउववायनिरूपणं] ५२. जइ वेमाणियदेवेहितो उपवज्जति किं कप्पोवगवेमाणिय० कप्पातीयवेमाणिय० ? गोयमा ! कप्पोवगवेमाणिय०, नो कप्पातीयवेमाणिय० । १. तारवि जे० ज० ला ४॥ २. “अट्ठभागपलिओवमं ति अष्टमो भागः-अष्टभागः, स एव अवयवे समुदायोपचाराद् अष्टभागपल्योपमम्। इदं च तारकदेवदेवीराश्रित्योक्तम्" अवृ०॥ ३. “इदं च चन्द्रविमानदेवानाश्रित्योक्तमिति" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy