SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ ९३२ वियाहपण्णत्तिसुत्तं [स०२४ उ० १२ ११. सो चेव अप्पणा जहन्नकालद्वितीएसु उववन्नो, जहन्नेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं। एवं जहा सत्तमगमगो जाव भवादेसो। कालाएसेणं जहन्नेणं बावीसं वाससहस्साइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं अट्ठासीति वाससहस्साई चउहिं अंतोमुहुत्तेहिं अब्भहियाई, एवतियं० । [अट्ठमो गमओ]। १२. सो चेव उक्कोसकालद्वितीएसु उववन्नो जहन्ने] बावीसवाससहस्सद्वितीएसु, उक्कोसेण वि बावीसवाससहस्सद्वितीएसु । एस चेव सत्तमगमकवत्तव्वयाँ जाव भवादेसो ति। कालाएसेणं जहन्नेणं चोयालीसं वाससहस्साई, उक्कोसेणं छावत्तरं वाससयसहस्सं, एवतियं० । [नवमो गमओ] । [सु. १३-१४. पुढविकाइयउपवजंतेसु आउकाइएसु उपवाय-परिमाणाइवी सइदारपरूवणं] १३. जति आउकाइयएगिदियतिरिक्खजोणिएहिंतो उववज्जति किं सुहुमआउ० बादरआउ० एवं चउक्कओ भेदो भाणियन्वो जहा पुढविकाइयाणं । १४. आउकाइए णं भंते ! जे भविए पुढविकाइएसु उववजित्तए से णं भंते ! केवतिकालद्वितीएसु उववज्जिज्जा ? गोयमा ! जहन्नेणं अंतोमुहुत्तद्वितीएसु, १५ उक्कोसेणं बावीसवाससहस्सद्वितीएस। एवं पुढविकाइयगमगसरिसा नव गमगा भाणियव्वा । नवरं थिबुगाबिंदुसंठिते। ठिती जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं सत्त वाससहस्साइं। एवं अणुबंधो वि। एवं तिसु गमएसु । ठिती संवेहो तइयछट्ठ-सत्तमऽट्टम-नवमेसु गमएसु भवादेसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाइं सेसेसु चउसु गमएसु जहन्नेणं दो भवग्गहणाई, उक्कोसेणं असंखेन्जाई भवग्गहणाई । तइयगमए कालाएसेणं जहन्नेणं बावीसं वाससहस्साइं अंतोमुहुत्तमभहियाई, उक्कोसेणं सोलसुत्तरं वाससयसहस्सं, एवतियं० । छठे गमए कालाएसेणं जहन्नेणं बावीसं वाससहस्साई अंतोमुहुत्तमभहियाई, उक्कोसेणं अट्ठासीतिं वाससहस्साई चउहिं अंतोमुहुत्तेहिं अब्भहियाई, एवतिय० । सत्तमगमए कालाएसेणं जहन्नेणं सत्त वाससहस्साई अंतोमुहुत्तमभहियाई, उक्कोसेणं सोलसुत्तरं वाससय२५ सहस्सं, एवतियं० । अट्ठमे गमए कालाएसेणं जहन्नेणं सत्त वाससहस्साइं अंतोमुहत्त मन्भहियाइं, उक्कोसेणं अट्ठावीसं वाससहस्साई चउहिं अंतोमुहुत्तेहिं अब्भहियाई, १. °या जाणियब्वा जाव ला ४ मु०॥ २. छावत्तरिवाससहस्सुत्तरं सयसहस्सं मु०॥ ३. °सु उवव० । एवं मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy