SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ सु० १०-२३] असुरकुमारोववजंतसन्निमणुल्सम्मि उववायाइदाराई ९२५ गोयमा ! जहन्नेणं दसवाससहस्सद्वितीएसु, उक्कोसेणं सातिरेगसागरोवमद्वितीएसु उववजेजा। १८. ते णं भंते ! जीवा एगसमएणं०१ एवं एएसिं रयणप्पभपुढविगमगसरिसा नव गमगा नेयव्वा, नवरं जाहे अप्पणा जहन्नकालट्टितीयो भवति ताहे तिसु वि गमएसु इमं नाणतं-चत्तारि लेस्साओ; अज्झवसाणा पसत्था, नो ५ अप्पसत्था। सेसं तं चेव। संवेहो सातिरेगेण सागरोवमेण कायव्वो। [१-९ गमगा। [सु. १९-२०. संखेज्जवासाउय-असंखेजवासाउयसनिमणुस्साणं असुरकुमारोवधायनिरूवणं] १९. जदि मणुस्सेहितो उववनंति किं सन्निमणुस्सेहिंतो, असन्निमणु- १० स्सेहितो? गोयमा! सन्निमणुस्सेहितो, नो असन्निमणुस्सेहिंतो उववनंति । २०. जदि सन्निमणुस्सेहितो उववजंति किं संखेजवासाउयसन्निमणुस्सेहिंतो उववजंति, असंखेजवासाउयसन्निमणुस्सेहिंतो उववज्जति ? गोयमा! संखेन्जवासाउय० जाव उववजंति, असंखेजवासाउय० जाव उववन्नति । [सु. २१-२४. असुरकुमारोववजंतम्मि असंखेजवासाउयसनिमणुस्सेम्मि १५ . उववाय-परिमाणाइवीसइदारपरुवणं] २१. असंखेजवासाउयसन्निमणुस्से णं भंते ! जे भविए असुरकुमारेसु उववज्जित्तए से णं भंते! केवतिकालद्वितीएसु उववजेज्जा ? गोयमा! जहन्नेणं दसवाससहस्सद्वितीएसु, उक्कोसेणं तिपलिओवमद्वितीएसु उववजेजा। २२. एवं असंखेनवासाउयतिरिक्खजोणियसरिसा आदिल्ला तिन्नि गमगा २० नेयव्वा, नवरं सरीरोगाहणा पढम-बितिएसु गमएसु जहन्नेणं सातिरेगाइं पंच धणुसयाई, उक्कोसेणं तिन्नि गाउयाइं। सेसं तं चेव। ततियगमे ओगाहणा जहन्नेणं तिन्नि गाउयाई, उक्कोसेण वि तिण्णि गाउयाई। सेसं जहेव तिरिक्खजोणियाणं। [१-३ गमगा]। २३. सो चेव अप्पणा जहन्नकालहितीओ जाओ, तस्स वि जहन्नकाल- २५ द्वितीयतिरिक्खजोणियसरिसा तिन्नि गमगा भाणियन्वा, नवरं सरीरोगाहणा तिसु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy