SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ ९०८ वियाहपण्णत्तिसुत्तं [स० २४ उ०१ कालद्वितीयरयणप्पभापुढविणेरइए जहन्नकाल० पुणरवि पजत्ताअसण्णि जाव गतिरागतिं करेजा १ गोयमा ! भवादेसेणं दो भवग्गहणाई; कालाएसेणं जहन्नणं दसवाससहस्साइं अंतोमुहुत्तमन्भहियाई, उक्कोसेणं पुवकोडी दसहिं वाससहस्सेहिं अब्भहिया, एवतियं कालं सेवेजा, एवतियं कालं गतिरागतिं करेजा। [सु० ५ २६-२८ बीओ गमओ] । २९. पजत्ताअसन्निपंचेंदियतिरिक्खजोणिए णं भंते ! जे भविए उक्कोसकालद्वितीयेसु रतणप्पभापुढविनेरइएसु उववज्जित्तए से णं भंते ! केवतिकालद्वितीएसु उववजेजा ? गोयमा ! जहन्नणं पलिओवमस्स असंखेजतिभागद्वितीएसु उववजेजा, उक्कोसेण वि पलिओवमस्स असंखेजतिभागट्टितीएसु उववजेज्जा । ३०. ते णं भंते ! जीवा० १ अवसेसं तं चेव जाव अणुबंधो। ३१. से णं! भंते पज्जत्ताअसन्निपंचेंदियतिरिक्खजोणिए उक्कोसकालद्वितीयरयणप्पभापुढविनेरइए उक्कोस० पुणरवि पन्जत्ता जाव करेजा १ गोयमा ! भवाएसेणं दो भवग्गहणाइं; कालादेसेणं जहन्नेणं पलिओवमस्स असंखेजतिभागं अंतोमुहुत्तमब्भहियं, उक्कोसेणं पलिओवमस्स असंखेजतिभागं पुव्वकोडिअब्भहियं; १५ एवतियं कालं सेवेजा, एवइयं कालं गतिरागतिं करेजा। [सु० २९-३१ तइओ गमओ]। ३२. जहन्नकालद्वितीयपजत्ताअसन्निपंचेंदियतिरिक्खजोणिए णं भंते ! जे भविए रयणप्पभापुढविनेरइएसु उववज्जित्तए से णं भंते ! केवतिकालहितीएसु उववज्जेज्जा ? गोयमा ! जहन्नेणं दसवाससहस्सद्वितीएसु, उक्कोसेणं पलिओवमस्स २० असंखेजतिभागद्वितीएसु उववज्जेज्जा । ३३. [१] ते णं भंते ! जीवा एगसमएणं केव० १ अवसेसं तं चेव, णवरं इमाई तिन्नि णाणत्ताई-आउं अज्झवसाणा अणुबंधो य। ठिती जहन्नेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं । [२] तेसि णं भंते ! जीवाणं केवतिया अज्झवसाणा पन्नत्ता ? २५ गोयमा ! असंखेज्जा अज्झवसाणा पन्नत्ता । [३] ते णं भंते ! किं पसत्था, अप्पसत्था ? गोयमा ! नो पसत्था, अप्पसत्था। [४] अणुबंधो अंतोमुहुत्तं । सेसं तं चेव । International D Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy