SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ एगवीसतिमं सयं [सु. १. एगवीसतिमसयस्स अट्ठण्हं वग्गाणं नामाई, असीइउद्देसयसंखा निरूपणं च] १. सालि १ कल २ अयसि ३ से ४ उक्खू ५ दब्भे ६ य अब्भ ७ तुलसी ८ य। अद्वैते दसवग्गा असीति पुण होति उद्देसा ॥१॥ [पढमे ‘सालि 'वग्गे पढमो उद्देसओ ‘मूल'] [सु. २. पढमवग्गस्सुवुग्घाओ] २. रायगिहे जाव एवं वयासि १० [सु. ३-१६. मूलत्ताए वक्रतेसु सालि-वीहिआदिजीवेसु उववाय-संखासरीरोगाहणा-कम्मबंध-वेद-उदय-उदीरणा-लेसा-दिडिआइपयाणं निरूवणं] ३. अह भंते ! साली-वीही-गोधूम-जव-जवजवाणं, एएसि णं जे जीवा मूलत्ताए वक्कमंति ते णं भंते ! जीवा कओहिंतो उववज्जति ? किं नेरइएहितो उववजंति, तिरि० मणु० देव० जहा वैकंतीए तहेव उववातो, नवरं देववजं । ४. ते णं भंते ! जीवा. एगसमएणं केवतिया उववजंति १ गोयमा ! जहन्नेणं एको वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा वा असंखेजा वा उववनंति । अवहारो जहा उप्पलुईसे (स० ११ उ०१ सु०७)। ५. एतेसि णं भंते ! जीवाणं केमहालिया सरीरोगाहणा पन्नत्ता १ गोयमा! जहन्नेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं धणुपुहत्तं ।। १. इक्खू दन्भे य भब्भ तु मु०॥ २. “अज्झ (१०भ)त्ति वृक्षे समुत्पन्नो विजातीयो वृक्षविशेषः, अध्यवरोह कः" अवृ०॥ ३. प्रत्येकवर्गगतदशोद्देशकनामानि अभयदेवीयवृत्तावनया गाथया निरूपितानि-"मूले १ कंदे २ खंधे ३ तथा ४ य साले ५ पवाल ६ पत्ते ७ य। पुप्फे ८ फल ९ बीए १० वि य एकेको होइ उद्देसो" ॥ ४. °मजवजवाणं, एएसि गं भंते ! जीवा मु०॥ ५. दृश्यतां श्रीमहावीरजैनविद्यालयप्रकाशिते ‘पण्णवणासुत्तं भाग १' ग्रन्थे पृ० १७५, सू० ६५० [७-१२] ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy