SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ सु०११-१७] तित्थाणुसजणासमयनिरूवणाइ [सु. १६. उग्ग-भोग-राइण्ण-इक्खाग-नाय-कोरव्वेसु धम्मपालण-देवलोग सिद्धिगमणनिरूषणं] १६. जे इमे भंते! उग्गा भोगा राइण्णा इक्खागा नाया कोरव्वा, एए णं अस्सि धम्मे ओगाहंति, अस्सि अट्ठविहं कम्मरयमलं पवाहेंति, अट्ठ. पवा० २ ततो पच्छा सिझंति जाव अंतं करेंति ? हंता, गोयमा ! जे इमे उग्गा ५ भोगा० तं चेव जाव अंतं करेंति। अत्गइया अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवति । [सु. १७. चउव्विहदेवलोयनिरूवणं] १७. कतिविधा णं भंते! देवलोया पन्नत्ता ? गोयमा! चउव्विहा देवलोगा पन्नत्ता, तं जहा—भवणवासी वाणमंतरा जोतिसिया वेमाणिया। १० सेवं भंते ! सेवं भंते! ति। ॥२०.८॥ [नवमो उद्देसओ 'चारण'] [सु. १. विजाचारण-जंघाचारणरूवं चारणभेयदुगं] १. कतिविधा णं भंते ! चारणा पन्नत्ता १ गोयमा ! दुविहा चारणा १५ पन्नत्ता, तं जहा—विजाचारणा य जंघाचारणा य । [सु. २. विजाचारणसरूवं] २. से केणगुणं भंते! एवं वुञ्चति-विजाचारणे विजाचारणे? गोयमा! तस्स णं छटुंछट्टेणं अनिक्खित्तेणं तवोकम्मेणं विजाए उत्तरगुणलद्धिं खममाणस्स विजाचारणलद्धी नामं लद्धी समुप्पजति, सेतेणटेणं जाव विजाचारणे विज्जाचारणे। २० [सु. ३-५. विजाचारणसंबंधियसिग्य-तिरिय-उड्ढगतिषिसयनिरूवणाइ] ३. विजाचारणस्स णं भंते ! कहं सीहा गती ? कहं सीहे गतिविसए १. "चरण-गमनम् , अतिशयवदाकाशे एषामस्तीति चारणाः" अवृ०॥ २. “विद्या-श्रुतम् , तच पूर्वगतम् , तत्कृतोपकाराः चारणा विद्याचारणाः" अवृ०॥ ३. “जङ्घाव्यापारकृतोपकाराः चारणा जसाचारणाः" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy