SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ सु०१-२१] बंधमेयपरूवणाइ [सु. १२-१८. वेदतिग-दसणमोहणिज-चरितमोहणिजाणं बंधभेयतिगं, तस्स य चउवीसइदंडएसु परूषणं] १२. इत्थिवेदस्स णं भंते ! कतिविधे बंधे पन्नत्ते ? गोयमा ! तिविधे बंधे पन्नत्ते । एवं चेव। १३. असुरकुमाराणं भंते ! इत्थिवेदस्स कतिविधे बंधे पन्नते ? एवं चेव। ५ १४. एवं जाव वेमाणियाणं, नवरं जस्स इस्थिवेदो अस्थि । १५. एवं पुरिसवेदस्स वि; एवं नपुंसगवेदस्स वि; जाव वेमाणियाणं, नवरं जस्स जो अत्थि वेदो। १६. दंसणमोहणिजस्स णं भंते ! कम्मस्स कतिविधे बंधे पन्नत्ते ? एवं चेव। १७. [एवं] निरंतरं जाव वेमाणियाणं । १८. एवं चरित्तमोहणिजस्स वि जाव वेमाणियाणं । [सु. १९-२१. ओरालियसरीराइपदेसु बंधभेयतिगाइपरूवणं] १९. एवं एएणं कमेणं ओरालियसरीरस्स जाव कम्मगसरीरस्स, आहारसण्णाए जाव परिग्गहसण्णाए, कण्हलेसाए जाव सुक्कलेसाए, सम्मबिट्टीए मिच्छादिट्ठीए सम्मामिच्छादिट्ठीए, आभिणिबोहियणाणस्स जाव केवलनाणस्स, मतिअन्नाणस्स सुयअन्नाणस्स विभंगनाणस्स। २०. एवं आमिनिबोहियनाणविसयस्स णं भंते ! कतिविधे बंधे पन्नत्ते ? जाव केवलनाणविसयस्स, मतिअन्नाणविसयस्स, सुयअन्नाणविसयस्स, विभंगनाणविसयस्स; एएसिं सव्वेसि पयाणं तिविधे बंधे पन्नते । २० २१. सव्वेते चउवीसं दंडगा भाणियव्वा, नवरं जाणियव्वं जस्स जं १. 'सम्मद्दिट्ठीए' इत्यादि। ननु सम्मट्टिीए इत्यादौ कथं बन्धः, दृष्टि-ज्ञान-अज्ञानानाम् अपौद्गलिकत्वात् ? अत्रोच्यते, नेह 'बन्ध'शब्देन कर्मपुद्गलानां बन्धो विवक्षितः किन्तु संबन्धमात्रम. तच्च जीवस्य दृष्टयादिभिर्धमैः सह अस्त्येव. जीवप्रयोगबन्धादिव्यपदेश्यत्वं च तस्य जीववीर्यप्रभवत्वात्, अत एवाऽऽभिनिबोधिकज्ञानविषयस्य इत्याद्यपि निरवद्यम् , ज्ञानस्य ज्ञेयेन सह सम्बन्धविवक्षणादिति" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy