SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुत्तं [सं० १९ उ०५-८ ७. नेरइया णं भंते! किं निदायं वेयणं वेएंति, अनिदायं १ जहा पन्नवाए जाव वेमाणिय त्ति। सेवं भंते! सेवं भंते! ति०। [छटो उद्देसओ 'दीव'] [सु. १. दीव-समुद्दवत्तव्ययाजाणणत्थं जीवाभिगमसुत्तावलोयणनिदेसो] १. कहि णं भंते! दीव-समुद्दा ?, केवतिया णं भंते ! दीव-समुद्दा ?, किंसंठिया णं भंते ! दीव-समुद्दा ? एवं जहा जीवाभिगमे दीव-समुद्दद्देसो सो चेव इह वि जोतिसमंडिउद्देसगवज्जो भाणियब्बो जाव परिणामो जीवउववाओ जाव १० अणंतखुत्तो। सेवं भंते! सेवं भंते! ति। ॥१९.६॥ [सत्तमो उद्देसओ ‘भवणा'] [सु. १-१०. चउव्धिहाणं देवाणं भवणावास-विमाणावाससंखाइपस्वणं] १५ १. केवतिया णं भंते ! असुरकुमारभवणावाससयहस्सा पन्नत्ता ? गोयमा ! चोयटैि असुरकुमारभवणावाससयसहस्सा पन्नत्ता। २. ते णं भंते ! किंमया पन्नता ? गोयमा ! सव्वरयणामया अच्छा सण्हा जाव पडिरूवा। तत्थ णं बहवे जीवा य पोग्गला य वक्कमति विउक्कमंति चयंति उववजंति, सासया णं ते भवणा दव्वट्ठयाए, वण्णपज्जवेहिं जाव फास२० पजवेहिं असासया। ३. एवं जाव थणियकुमारावासा। . १. "निदाय ति ककारस्य स्वार्थिकप्रत्ययत्वाद् निदामित्यर्थः" अधृ०॥ २. दृश्यतां श्रीमहावीरजैनविद्यालयप्रकाशिते ‘पण्णवणासुत्तं भाग १' ग्रन्थे, पृ० ४२६-२७, सू० २०७८-८४ ॥ ३. दृश्यता जीवाजीवाभिगमसूत्रम्, पत्र १७६-२७३ सू० १२३-९०, आगमोदय०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy