SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ८३४ [स. १९७०३ वियाहपण्णत्तिसुत्तं तइओ उद्देसओ 'पुढवी']. [सु. १. तइउद्देसयस्सुवुग्धाओ]. १. रायगिहे जाव एवं वयासि [सु. २-१७. सिय-लेस्सा-दिद्वि-नाण-जोग-उवओग-आहार-पाणातिवाय उप्पाय-ठिइ-समुग्धाय-उव्वट्टणादाराणं पुढविकाइएसु निरूवणं] २. सिय भंते ! जाव चत्तारि पंच पुढविकाइया एगयओ साधारणसरीरं बंधंति, एग० बं०२ ततो पच्छा आहारेंति वा परिणामेंति वा सरीरं वा बंधंति? नो तिणद्वे समठे, पुढविकाइया णं पत्तेयाहारा, पत्तेयपरिणामा, पत्तेयं सरीरं बंधंति प० बं२ ततो पच्छा आहारेंति वा, परिणामेति वा, सरीरं वा बंधंति। १० ३. तेसि णं भंते ! जीवाणं कति लेस्साओ पन्नत्ताओ गोयमा ! चत्तारि लेस्साओ पन्नत्ताओ ? तं जहा–कण्ह० नील० काउ० तेउ०। । ४. ते णं भंते ! जीवा किं सम्मद्दिट्ठी, मिच्छाद्दिट्ठी, सम्मामिच्छद्दिवी ? गोयमा ! नो सम्मदिट्ठी, मिच्छादिट्ठी, नो सम्मामिच्छादिट्ठी। ५. ते णं भंते ! जीवा किं नाणी, अन्नाणी १ गोयमा ! नो नाणी; १५ अन्नाणी, नियमा दुअन्नाणी, तं जहा--मतिअन्नाणी य सुयअन्नाणी य । ६. ते णं भंते ! जीवा किं मणजोगी, वइजोगी, कायजोगी ? गोयमा ! नो मणजोगी, नो वइजोगी, कायजोगी। ७. ते णं भंते ! जीवा किं सागारोवउत्ता, अणागारोवउत्ता ? गोयमा ! सागारोवउत्ता वि, अणागारोवउत्ता वि। ८. ते णं भंते! जीवा किमाहारमाहारेंति १ गोयमा ! दव्वओ अणंतपएसियाई दव्वाइं एवं जहा पैन्नवणाए पढमे आहारुदेसए जाव सव्वप्पणयाए आहारमाहारेंति। १. “इह चेयं द्वारगाथा क्वचिद् दृश्यते--सिय १ लेस २ दिट्ठि ३ नाणे ४ जोगुवओगे ५-६ तहा किमाहारो ७। पाणाइवाय ८ उप्पाय ९ ठिइ १० समुग्घाय ११ उध्वट्टी १२॥" अवृ०॥ २. अणगा जे. जं०॥ ३. दृश्यता श्रीमहावीरजैनविद्यालयप्रकाशिते 'पण्णवणासत्तं भाग १' ग्रन्थे, पृ० ३९२-४००, सू० १७९३-१८६४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy