SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुत्तं [स० १८ उ० १०] भवं, अणेगभूयभावभविए भवं ? सोमिला ! एगे वि अहं जाव अणेगभूयभावभविए वि अहं। [२] से केणद्वेणं भंते ! एवं वुच्चइ जाव भविए वि अहं ? सोमिला ! दव्वट्ठयाए एगे अहं, नाण-दंसणट्ठयाए दुविहे अहं, पएसट्ठयाए अक्खए वि अहं, ५ अव्वए वि अहं, अवट्ठिए वि अहं, उवयोगट्ठयाए अणेगभूयभावभविए वि अहं । सेतेणद्वेणं जाव भविए वि अहं। [सु. २८. सोमिलस्स सावगधम्मपडिवत्ती] २८. एत्थ णं से सोमिले माहणे संबुद्धे समणं भगवं महावीरं जहा खंदओ (स०२ उ०१ सु०३२-३४) जाव से जहेयं तुन्भे वदह जहा गं २० देवाणुप्पियाणं अंतियं बहवे राईसर एवं जहा रोयप्पसेणइजे चित्तो जाव दुवाल सविहं सावगधम्म पडिवजइ, प०२ समणं भगवं महावीरं वंदति नमसति, वं०२ जाव पडिगए । तए णं से सोमिले माहणे समणोवासए जाए अभिगय० जाव विहरइ। [सु. २९. गोयमपण्हुत्तरे भगवंतपरूषणाए सोमिलस्स कमेणं सिद्धिगमणनिरूषणं] २९. भंते!'त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमंसति. वं०२ एवं वदासि-पभू णं भंते! सोमिले माहणे देवाणुप्पियाणं अंतियं मुंडे भवित्ता जहेव संखे (स०१२ उ०१ सु०३१) तहेव निरवसेसं जाव अंतं काहिति। सेवं भंते! सेवं भंते ! ति जाव विहरति । २० ॥ १८.१०॥ ॥ अट्ठारसमं सयं समत्तं ॥ १८ ॥ १. दृश्यतां रायपसेणइयसुत्तं पृ० २८९, कण्डिका १५०-गूर्जरग्रन्थ० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy