SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ ८२२ सु० ५-१९] सोमिलमाहणपण्हाणं भगवओ समाहाणं १५. तत्थ णं वाणियग्गामे नगरे सोमिले नामं माहणे परिवसति अड़े जाव अपरिभूए रिव्वेद जाव सुपरिनिट्ठिए पंचण्हं खंडियसयाणं सायस्स य कुटुंबस्स आहेवचं जाव विहरइ। १६. तए णं समणे भगवं महावीरे जाव समोसढे। जाव परिसा पजुवासइ। १७. तए णं तस्स सोमिलस्स माहणस्स इमीसे कहाए लद्धट्ठस्स समाणस्स अयमेयारूवे जाव समुप्पज्जित्था-'एवं खलु समणे णायपुत्ते पुन्वाणुपुट्विं चरमाणे गामाणुगाम दूइज्जमाणे सुहंसुहेणं जाव इहमागए जाव दूतिपलासए चेतिए अहापडिरूवं जाव विहरति । तं गच्छामि णं समणस्स नायपुत्तस्स अंतियं पाउन्भवामि, इमाइं च णं एयारूवाइं अट्ठाइं जाव वागरणाइं पुच्छिस्सामि, तं १० जइ मे से इमाइं एयारूवाइं अट्ठाइं जाव वागरणाइं वागरेहिति तो गं वंदीहामि नमसीहामि जाव पजवासीहामि । अह मे से इमाइं अट्ठाई जाव वागरणाइं नो वागरेहिति तो णं एतेहिं चेव अद्वेहि य जाव वागरणेहि य निप्पट्ठपसिणवागरणं करिस्सामिति कट्ट एवं संपेहेइ, ए० सं०२ ण्हाए जाव सरीरे साओ गिहाओ पडिनिक्खमति, पडि०२ पादविहारचारेणं एगेणं खंडियसएणं सद्धिं संपरिखुडे १५ वाणियग्गामं नगरं मज्झमज्झेणं निग्गच्छइ, नि०२ जेणेव दूतिपलासए चेतिए जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, उवा०२ समणस्स भगवतो महावीरस्स अदूरसामंते ठिचा समणं भगवं महावीरं एवं वदासि-जत्ता ते भंते! जवणिज्जं अव्वाबाहं फासुयविहारं ? सोमिला ! जत्ता वि मे, जवणिज पि मे, अव्वाबाहं पि मे, फासुयविहारं पि मे। [सु. १८-२३. सोमिलपण्हुत्तरे भगवंतपरूवियं जत्ता-जषणिज-अव्वाबाह फासुयविहारसरूपं] १८. किं ते भंते ! जत्ता? सोमिला! जं मे तव-नियम-संजम-सज्झायझाणावस्सगमादीएसु जोएसु जयणा से तं जत्ता। १९. किं ते भंते! जैवणिज्जं १ सोमिला ! जवणिजे दुविहे पन्नत्ते, तं २५ जहा-इंदियजवणिजे य नोइंदियज॑वणिज्जे य। १. फासुविजे०॥ २. “जयण त्ति प्रवृत्तिः" अवृ०॥ ३. “यापनीयं-मोक्षाध्वनि गच्छता प्रयोजक इन्द्रियादिवश्यतारूपो धर्मः" अवृ०॥ ४. जमणिज्जे जे०॥ २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy