SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ सु० १ - ११] रीयमाणा णगारम्मि इरियाबहियाकिरियापरूवणार [सु. ३ - ६. जणवयविहरणकमेण भगवओ रायगिहनगर समागमणं ] ३. तए णं समणे भगवं महावीरे बहिया जाव विहरइ | ४. तेणं कालेणं तेणं समएणं रायगिहे जाव पुढविसिलावट्टए । ५. तस्स णं गुणसिलस्स चेतियस्स अदूरसामंते बहवे अन्नउत्थिया परिवसंति । ६. तए णं समणे भगवं महावीरे जाव समोसढे जाव परिसा पडिगता । [सु. ७-१५. गमणनिस्सियजीव परितावणाइविसए अन्न उत्थि भणियस्स गोयमकओ निरासो, भगवंतकयं च गोयमस्स अणुमोयणं ] ७. तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस्स जेट्ठे अंतेवासी इंदभूती नामं अणगारे जाव उड्ढजाणू जाव विहरइ । ८. तए णं ते अन्नउत्थिया जेणेव भगवं गोयमे तेणेव उवागच्छंति, उवा ० २ भगवं गोयमं एवं वयासि – तुब्भेणं अज्जो ! तिविहं तिविहेणं अस्संजय जाव एगंतबाला यावि भवह । ९. तए णं भगवं गोयमे ते अन्न उत्थिए एवं वयासि — केणं कारणेणं अज्जो ! अम्हे तिविहं तिविहेणं अस्संजय जाव एगंतबाला यावि भवामो ? १०. तए णं ते अन्नउत्थिया भगवं गोयमं एवं वदासि तुब्भेणं अज्जो ! रीयं रीयमाणा पाणे पेचे अभिहणह जाव उवद्दवेह । तए णं तुब्भे पाणे पेच्चैमाणा जाव उवदवेमाणा तिविहं तिविहेणं जाव एगंतबाला यावि भवह। - १. " चेह त्ति आक्रामथ " अषृ० ॥ २. उद्दवे' ला १ ला ४॥ ३. बदामो ला १ ला ४ जे० जं० ॥ Jain Education International For Private & Personal Use Only ८२३ ५ ११. तए णं भगवं गोयमे ते अन्नउत्थिए एवं वदासि - नो खलु अज्जो ! अम्हे रीयं रीयमाणा पाणे पेच्चेमो जाव उवद्दवेमो, अम्हे णं अज्जो रीयं २० रीयमाणाकायं च जोयं च रीयं च पडुच्च दिस्स दिस्स पदिस्स पदिस्स क्यामो । तए णं अम्हे दिस्स दिस्स वयमाणा पदिस्स पदिस्स वयमाणा णो पाणे पेचेमो जाव णो उवद्दवेमो । तए णं अम्हे पाणे अपेच्चैमाणा जाव अणोद्दवेमाणा तिविहं तिविणं जाव एगंतपंडिया यावि भवामो । तुब्मे णं अज्जो ! अप्पणा चेव तिविहं तिविहेणं जाव एगंतबाला यावि भवह । १० १५ २५ www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy