SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ . . F वियाहपण्णत्तिसुत्तं [स०१८ उ०४-५ ९. एवं जाव चतुरिंदिया। १०. सेसा एगिदिया जहा बेंदिया। ११. पंचिंदियतिरिक्खजोणिया जाव वेमाणिया जहा नेरतिया। १२. सिद्धा जहा वणस्सतिकाइया । . १३. इत्थीओ णं भंते! किं कडजुम्माओ० पुच्छा। गोयमा! जहन्नपदे कडजुम्माओ, उक्कोसपए कडजुम्माओ, अजहन्नमणुक्कोसपए सिय कडजुम्माओ जाव सिय कलियोगाओ। १४. एवं असुरकुमारित्थीओ वि जाव थणियकुमारित्थीओ। १५. एवं तिरिक्खजोणित्थीओ। १६. एवं मणुस्सित्थीओ। १७. एवं जाव वाणमंतर-जोतिसिय-वेमाणियदेवित्थीओ। [सु. १८. अग्गिजीवेसु अप्प-बहुआउं पडुच्च निरूवणं] १८. जावतिया णं भंते ! वरी अंधगैवण्हिणो जीवा तावतिया परा अंधगवण्हिणो जीवा ? हंता, गोयमा ! जावतिया वरा अंधगवण्हिणो जीवा १५ तावतिया परा अंधगवण्हिणो जीवा । सेवं भंते ! सेवं भंते ! ति। ॥ १८.४॥ १. “जावतिया णं भंते वर(रा) अंधगवण्हिणो-तेउकाइया जीवा । किं ? अंतोमुहुत्ताउया बहवे । अह उक्किट्ठाउया-तिरातिदियाणि आउ। तत्थंतोमुहुत्ताऊ(त्ताउया) बहवे। एसो [? अन्नो] अत्थो-अंधुया वृक्षा[:], तस्स अंधगो-वह्नि, अंधगवह्नि; अंधगवह्निस्स-अग्गिस्स परा-बहवो जीवा, जे य वरा-थोवाउया, जे [? य] उकिट्ठपराउया [१ ते] तेयोगा। वरसद्दो आसणे, परसहो बहत्ते। परो वति एत्थ बहत्ते दट्टयो। हता. जे वरा-तोरिल्ला ते बहवो. य(प)रातीहाउया थोवा" इति भगवतिचूर्णी, अत्र चूर्णिपाठे 'तोरिल्ला-ओरिल्ला (देश्य), तीहाउयात्रिदिनायुष्काः' इत्यर्थतो ज्ञेयम् ॥ २. “वर त्ति अर्वाग्भागवर्तिनः आयुष्कापेक्षया अल्पायुष्का इत्यर्थः" अवृ०॥ ३. "अंधगवण्हिणो त्ति अंहिपाः-वृक्षाः तेषां वह्नयः तदाश्रयत्वेनेति अंहिपवलयः बादरतेजस्कायिका इत्यर्थः। अन्ये त्वाहुः-अन्धका-अप्रकाशकाः सूक्ष्मनामकर्मोदयाद् ये वहयः ते अन्धकवह्नयः जीवाः" अवृ०॥ Jain Education International. For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy