SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ८०८ वियाहपण्णत्तिसुत्तं [स०१८ उ०४ जाव तुयट्टित्तए वा ? नो इणढे समढे, अंणाहरणमेयं बुइयं समणाउसो ! २६. एवं जाव वेमाणियाणं। सेवं भंते ! सेवं भंते ! ति। ॥ १८.३॥ [चउत्थो उद्देसओ 'पाणातिवाय '] [सु. १. चउत्थुद्देसस्सुबुग्घाओ] १. तेणं कालेणं तेणं समएणं रायगिहे जाव भगवं गोयमे एवं वयासि[सु. २. जीव-अजीवदव्वाइं पडुच्च जीवेसु परिभोग-अपरिभोगनिरूवणं] २. [१] अह भंते ! पाणातिवाए मुसावाए जाव मिच्छादसणसले, १० पाणातिवायवेरमणे जाव मिच्छादसणसल्लवेरमणे, पुढविकाए जाव वणस्सतिकाये, धम्मत्थिकाए अधम्मत्थिकाए आगासस्थिकाये जीवे असरीरपडिबद्धे, परमाणुपोग्गले, सेलेसिं पडिवन्नए अणगारे, सव्वे य बादरबोंदिधरा कलेवरा; एए णं दुविहा जीवदवा य अजीवदव्वा य जीवाणं परिभोगत्ताए हव्वमागच्छंति ? गोयमा ! पाणातिवाए जाव एए णं दुविहा जीवदव्वा य अजीवदव्वा य अत्थे१५ गतिया जीवाणं परिभोगत्ताए हव्वमागच्छंति, अत्यंगतिया जीवाणं जाव नो हव्वमागच्छंति । [२] से केद्वेणं भंते! एवं वुचति ‘पाणाइवाए जाव नो हव्वमागच्छंति ?' गोयमा ! पाणातिवाए जाव मिच्छादसणसल्ले, पुढविकाइए जाव वणस्सतिकाइए सव्वे य बादरबोंदिधरा कलेवरा, एए णं दुविहा-जीवदव्वा य अजीवदव्वा य, जीवाणं परिभोगत्ताए हव्वमागच्छंति। पाणातिवायवेरमणे जाव मिच्छादसणसल्लविवेगे, धम्मत्थिकाये अधम्मत्थिकाये जाव परमाणुपोग्गले, सेलेसि पडिवन्नए अणगारे, एए णं दुविहा जीवदव्वा य अजीवदव्वा य जीवाणं परिभोगत्ताए नो हव्वमागच्छंति । सेतेणटेणं जाव नो हव्वमागच्छंति। १. “आध्रियतेऽअनेनेति आधरणम्-आधारः, तनिषेधः अनाधरणम्-आधर्तुमक्षमम्" अवृ०॥ २. सेलेसिप° जे०॥ ३. °वाणं भंते! परि जे. मु०॥ ४. केण. पाणा जे. जं०॥ ५. सेलेसीप जे. ला ४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy