SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ८०४ वियाहपण्णत्तिसुत्तं [स० १८ उ०३ [सु. ५-७. मायंदियपुत्तकहियं काउलेस्सपुढषि-आउ-वणस्सइकाइयअणंतरमणुस्सभवसिद्धिगमणवुत्तंतं असदहमाणाणं समाणाणं पह भगवओ कण्हनील-काउलेस्सपुढवि-आउ-वणस्सइकाइयअणंतरमणुस्सभवसिद्धिगमणपरूवणं समणकयं च मापंदियपुत्तखमावणयं] ५. 'सेवं भंते ! सेवं भंते !'त्ति मागंदियपुत्ते अणगारे समणं भगवं महावीरं जाव नमंसित्ता जेणेव समणे निग्गंथे तेणेव उवागच्छति, ते० उ० २ समणे निग्गंथे एवं वदासी-एवं खलु अज्जो ! काउलेस्से पुढविकाइए तहेव जाव अंतं करेति । एवं खलु अजो! काउलेस्से आउक्काइए जाव अंतं करेति । एवं खलु अजो! काउलेस्से वणस्सतिकाइए जाव अंतं करेति' । ६. तए णं ते समणा निग्गंथा मागंदियपुत्तस्स अणगारस्स एवमाइक्खमाणस्स जाव एवं परमाणस्स एयमहुँ नो सदहति ३, एयमÉ असद्दहमाणा ३ जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, ते० उ० २ समणं भगवं महावीरं वंदंति नमसंति, वं० २ एवं वयासी–एवं खलु भंते ! मागंदियपुत्ते अणगारे अम्हं एवमाइक्खइ जाव परूवेइ–एवं खलु अजो ! काउलेस्से पुढवि१५ काइए जाव अंतं करेति, एवं खलु अजो! काउलेस्से आउकाइए जाव अंतं करेंति, एवं वणस्सतिकाइए वि जाव अंतं करेति । से कहमेयं भंते ! एवं' ? 'अज्जो !'त्ति समणे भगवं महावीरे ते समणे निग्गंथे आमंतित्ता एवं वयासी-जं णं अजो ! मागंदियपुत्ते अणगारे तुब्भे एवमाइक्खइ जाव परुवेइ-‘एवं खलु अजो! काउलेस्से पुडविकाइए जाव अंतं करेति, एवं खलु अज्जो! काउलेस्से आउकाइए जाव अंतं करेति, एवं खलु वणस्सइकातिए वि जाव अंतं करेति' सच्चे णं एसमढे, अहं पिणं अज्जो ! एवमाइक्खामि ४ एवं खलु अजो! कण्हलेस्से पुढविकाइए कण्हलेस्सहिंतो पुढविकाइएहिंतो जाव अंतं करेति, एवं खलु अन्जो! नीललेस्से पुढविकाइए जाव अंतं करेति, एवं काउलेस्से वि, जहा पुढविकाइए एवं आउकाइए वि, एवं वणस्सतिकाइए वि, सच्चे णं एसमढे। ७. सेवं भंते ! सेवं भंते ! ति समणा निग्गंथा समणं भगवं महावीरं वंदंति नमसंति, वं० २ जेणेव मागंदियपुत्ते अणगारे तेणेव उवागच्छंति, उवा० २ मागंदियपुत्तं अणगारं वंदंति नमसंति, वं० २ एयमहूँ सम्मं विणएणं भुजो भुजो खाति। १. तुम्हं ला ४ ॥ २. सच्चे णमेसे भट्टे जं. ला ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy