SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ८०२ ५. वियाहपण्णत्तिसुतं [स० १८ उ० ३ "तए णं तं नेगमट्ठसहस्सं पि कत्तियस्स सेट्ठिस्स एतम विणणं पडिसुति, प० २ जेणेव साईं साईं गिहाई तेणेव उवागच्छइ, उवा० २ विपुलं असण जाव उवक्खडावेति, उ० २ मित्तनाति० जाव तस्सेव मित्तनाति० जाव पुरतो जेपुते कुटुंबे ठावेति, जे० ठा० २ तं मित्तनाति जाव जेद्वैपुत्ते य आपुच्छति, आ० २ पुरिससहस्सवहिणीओ सीयाओ द्रुर्हेति, पु० द्रू० २ मित्तणाति० जाव परिजणेणं जेपुतेहि य समणुगम्ममाणमग्गा (१ ग्गं) सब्बिडीए जव खेणं अकालपरिहीणं चेव कत्तियस्स सेट्ठिस्स अंतियं पाउन्भवति । "तए णं से कत्तिए सेट्ठी विपुलं असण ४ जहा गंगदत्तो (स०१६ उ० ५ सु० १६) जाव मित्तनाति० जाव परिजणेणं जेट्ठपुत्तेणं णेगमट्ठसहस्सेण १० य समणुगम्ममाणमग्गे सव्विडीए जाव रखेणं हत्थिणापुरं नगरं मज्झमज्झेणं जहा गंगदत्तो (स० १६ उ० ५ सु० १६) जाव आलिते णं भंते! लोए, पलित्ते णं भंते! लोए, जाव आणुगामियत्ताए भविस्सति, तं इच्छामि णं भंते! णेगमट्ठसहस्सेणं सद्धिं सयमेव पव्वावियं जाव धम्ममाइक्खितं । 66 तए णं मुणिसुव्वए अरहा कत्तियं सेट्ठि णेगमट्टसहस्सेणं सद्धिं सयमेव १५ पव्वावेइ जाव धम्ममाइक्खइ – एवं देवाणुप्पिया ! गंतव्वं, एवं चिट्ठियव्वं जाव संज मियव्वं । २० "तए णं से कत्तिए सेट्ठी नेगमट्ठसहस्सेण सद्धिं मुणिसुव्वयस्स अरहओ इमं एवं धम्मियं उवदेसं सम्मं संपडिवज्जति तमाणाए तहा गच्छति जाव संजमति । “ तए णं से कत्तिए सेट्ठी णेगमट्ठसहस्सेणं सद्धिं अणगारे जाए रियासमिए जाव गुत्तबंभचारी | "तए णं से कत्तिए अणगारे मुणिसुव्वयस्स अरहओ तहारूवाणं थेराणं अंतियं सामाइयमाइयाई चोदस पुव्वाइं अहिज्जइ, सा० अ० २ बहूहिं चउत्थछट्ठऽट्ठम० जाव अप्पाणं भावेमाणे बहुपडिपुण्णाई दुवालसवासाईं सामण्णपरियागं पाउणति, ब० पा० २ मासियाए संलेहणाए अत्ताणं झोसेइ, मा० झो० २ स िभत्ता असणाए छेदेति, स० छे० २ आलोइय जाव कालं किच्चा २५ १. अत आरभ्य ' पाउब्भवति 'पर्यन्तेषु क्रियापदेसु सर्वेष्वप्यादर्शेषु बहुवचन प्रयोगोऽस्ति ॥ २. जेट्ठपुत्तं जे० ला ४ ॥ ३. वाहणियामो ला १ ला ४ ॥ ४. दुरूइंति, दु० २ मित्त मु० ॥ ५. एवमच्छियन्वं जाव जे० । एवं चिंतेयन्वं जाव जं० ॥ ६. इरिया मु० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy