SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ अट्ठारसमं सयं [सु. १. अट्ठारसमसयस्स उद्देसनामपरूवणं] १. पढमा १ विसाह २ मार्यदिए य ३ पाणातिवाय ४ असुरे य ५ । गुल ६ केवलि ७ अणगारे ८ भविए ९ तह सोमिलऽट्ठरसे १०॥१॥ [पढमो उद्देसओ ‘पढमा'] [सु. २. पढमुद्देसस्सुवुग्घाओ] २. तेणं' कालेणं तेणं समएणं रायगिहे जाव एवं वयासी[सु. ३-८. जीव-चउषीसइदंडय-सिद्धेसु एगत्त-पुहत्तेणं जीवभावं पडुच्च जहाजोगं पढमत्त-अपढमत्तनिरूवणं] ३. जीवे णं भंते ! जीवभावणं किं पढमे, अपढमे १ गोयमा ! नो १० पढमे, अपढमे। .. ४. एवं नेरइए जाव वेमाणिए। ५. सिद्धे णं भंते ! सिद्धभावेणं किं पढमे, अपढमे १ गोयमा ! पढमे, . नो अपढमे। ६. जीवा णं भंते ! जीवभावेणं किं पढमा, अपढमा ? गोयमा ! नो १५ पढमा, अपढमा। ७. एवं जाव वेमाणिया। ८. सिद्धा णं० पुच्छा । गोयमा ! पढमा, नो अपढमा । [सु. ९-१७. जीव-चउवीसइदंडय-सिद्धेसु एगत्त-पुहत्तेणं जहाजोगं आहार-अणाहारभावं पडुच्च पढमत्त-अपढमत्तनिरूवणं] ९. आहारए णं भंते ! जीवे आहारभावेणं किं पढमे, अपढमे १ गोयमा ! नो पढमे, अपढमे। १. वृत्तौ पाठान्तरेणोद्देशकारम्भ इत्थं निर्दिष्टः-“तेणमित्यादि। उद्देशकद्वारसग्रहणी चेयं गाथा क्वचिद् दृश्यते--जीवाहारग भव सण्णि लेस (लेसा मुद्रिते) दिट्ठी य संजय कसाए। णाणे जोगुवओगे वेए य सरीर पजत्ती॥" अवृ०॥ २० ७९२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy