SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ सत्तरसमं सयं [सु. १. सत्तरसमसयस्स मंगलं] १. नमो सुयदेवयाए भगवतीए। [सु. २. सत्तरसमसयस्स उद्देसनामपरूवणा] २. कुंजर १ संजय २ सेलेसि ३ किरिय ४ ईसाण.५ पुढवि ६-७, दग८-९ वाऊ१०-११। ५ एगिदिय १२ नाग १३ सुवण्ण १४ विज १५ वाय १६ ऽग्गि १७ सत्तरसे ॥१॥ [पढमो उद्देसओ 'कुंजर'] [सु. ३. पढमुद्देसस्सुवुग्घाओ] ३. रायगिहे जाव एवं वदासि [सु. ४-७. कूणियरनो उदायि-भूयाणंदनामाणं दोण्हं हत्थीणं पुषभव-अणंतरभवनिदेसपुव्वं सिद्धिगमणनिरूवणं] ४. उदायी णं भंते ! हत्थिराया कओहिंतो अणंतरं उव्वट्टित्ता उदायिहत्थिरायत्ताए उववन्ने ? गोयमा ! असुरकुमारेहिंतो देवेहितो अणंतरं उव्वट्टित्ता उदायिहत्थिरायत्ताए उववन्ने। ५. उदायी णं भंते! हत्थिराया कालमासे कालं किच्चा कहिं गच्छिहिति, कहिं उववजिहिति ? गोयमा! इमीसे णं रतणप्पभाए पुढवीए उक्कोससागरोवमद्वितीयंसि नरगंसि नेरइयत्ताए उववजिहिति। ६. से णं भंते ! ततोहिंतो अणंतरं उव्वट्टित्ता कहिं गच्छिहिति ?, कहिं उववन्जिहिति ? गोयमा! महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति। २० १. "कुंजर त्ति श्रेणिकसूनोः कूणिकराजस्य सत्क उदायिनामा हस्तिराजः, तत्प्रमुखार्थाभिधायकस्वात् कुञ्जर एव प्रथमोद्देशकः, एवं सर्वत्र" अवृ०॥ २. सि निरयावासंलि ने मु०॥ वि. २/१९ ७७३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy