SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ७५८ वियाहपण्णन्तिसुतं [स० १६ उ०५ १३. तए णं समणे भगवं महावीरे गंगदत्तस्स देवस्स तीसे य जाव धम्मं परिकहेति जाव आराहए भवति । [सु. १४. भगवया परूवियं गंगदत्तदेवस्स भवसिद्धियाइत्तं, गंगदत्तदेवस्स यसट्ठागमणं ] २० १४. तए णं से गंगदत्ते देवे समणस्स भगवतो महावीरस्स अंतिये' धम्मं सोचा निसम्म हट्ठट्ठ० उट्ठाए उट्ठेति, उ०२ समणं भगवं महावीरं वंदति नमंसति, २ एवं वदासी - अहं णं भंते! गंगदत्ते देवे किं भवसिद्धिए अभवसिद्धिए ? एैवं जहा सूरियाभो जाव बत्तीसतिविहं नट्टविहिं उवदंसेति, उव० २ जाव तामेव दिसं पडिगए । १० [सु. १५. गंगदत्तदेवदिव्वदेविडिसंबद्धाए गोयमपुच्छाए भगवओ समाहाणं ] १५. ' भंते ! 'त्ति भगवं गोयमे समणं भगवं महावीरं जाव एवं वदासीगंगदत्तस्स णं भंते ! देवस्स सा दिव्वा देविड्ढी दिव्वा देवजुती जाव अणुप्पविट्ठा १ गोयमा ! सरीरं गया, सरीरं अणुष्पविट्ठा। कूडागारसालादिट्ठतो जाव सरीरं अणुप्पविट्ठा। अहो ! णं भंते! गंगदत्ते देवे महिड्ढीए जाव महेसक्खे । १५ [सु. १६. गंगदत्तदेवपुव्यभवस्स - गंगदत्त गाहाघतिस्स वित्थरओ वृत्तंतो] १६. गंगदत्तेणं भंते ! देवेणं सा दिव्वा देविड्ढी दिव्वा देवजुती किणा लद्धा जाव जं णं गंगदत्तेणं देवेणं सा दिव्वा देविड्ढी जाव अभिसमन्नागया ? 'गोयमा !' 'ई समणे भगवं महावीरे भगवं गोयमं एवं वदासी -- “ एवं खलु गोयमा ! 66 'तेणं कालेणं तेणं समयेणं इहेव जंबुद्दीवे दीवे भारहे वासे हथिणापुरे णामं नगरे होत्या, वण्णओ । सहसंबवणे उन्नाणे, वण्णओ । तत्थ णं हत्थिणापुरे नगरे गंगदत्ते नामं गाहावती परिवसति अड्ढे जाव अपरिभूते । “ तेणं कालेणं तेणं समयेणं मुणिसुव्वए अरहा आदिगरे जाव सव्वण्णू सव्वदरिसी आगासगएणं चक्केणं जाव पकड्ढिज्जमाणेणं पकड्ढिज्ज्ञमाणेणं सीसगण १. अंतियं ला १ ला ४ ॥ २. “ एवं जहा सूरियाभो त्ति अनेनेदं सूचितम् — सम्मादिट्ठी मिच्छादिट्ठी, परित्तसंसारिए अनंतसंसारिए, सुलभबोहिए दुलभबोहिए, आराहए विराहए, चरिमे अरिमे इत्यादीति" अवृ० ॥ ३. जा णं जं० ॥ ४. दी जे० विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy