SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ७५२ वियाहपण्णत्तिसुतं [स०१६ उ० ३-४ [सु. ६-९. उल्छुयतीरनगर बहियाएगजंबुय चेहए भगवओ समागमणं, गोयमपण्डकरणं च ] ६. तेणं कालेणं तेणं समएणं उलयतीरे नामं नगरे होत्था । वण्णओ । ७. तस्स णं उल्लुयतीरस्स नगरस्स बहिया उत्तरपुरत्थिमे दिसिभाए, ५ एत्थ णं एगजंबुए नामं चेतिए होत्था । वण्णओ । ८. तए णं समणे भगवं महावीरे अन्नदा कदायि पुव्वाणुपुव्विं चरमाणे जाव एगजंबुए समोसढे | जाव परिसा पडिगया । ९. ' भंते ! ' त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नम॑सति, २ एवं वदासि— १० [सु. १०. आताषेमाणस्स अणगारस्स इत्थाइ आउंटणविसये पुव्यण्ह उत्तरण्हेसु कमेणं निसेह- अणुण्णानिद्देसपुव्वं झाणत्थऽणगारनासियागयलंबमाणअंसियाछेदकवे अणगारं च पडुच्च किरियानिरूपणं ] १०. अणगारस्स णं भंते! भावियप्पणी छटुंछट्टेणं अणिक्खित्तेणं जाव आतावेमाणस्स तस्स णं पुरत्थिमेणं अंबडुं दिवसं नो कप्पति हत्थं वा पायं वा १५ बाहं वा ऊरुं वा आउंटावेत्तए वा पसारेत्तए वा; पच्चत्थिमेणं से अवडुं दिवसं कप्पति हत्थं वा पायं वा जाव ऊरुं वा आउंटावेत्तए वा पसारेत्तए वा । तस्स य अंसिंयाओ लंबंति, तं च वेज्जे अदक्खु, ईसिं पाडेति, ई० २ अंसियाओ छिंदेज्जा | से नूणं भंते! जे छिंदति तस्स किरिया कज्जति ? जस्स छिजंति नो तस्स किरिया कज्जइ णऽन्नत्थेगेणं धम्मंतराइएणं ? हंता, गोयमा ! जे २० छिंदति जाव धम्मंतराइएणं । सेवं भंते ! सेवं भंते! ति० । ॥ १६.३ ॥ cce १. “ “ अपगतार्द्धम् अर्द्धदिवसं यावद् न कल्पते हस्ताद्या कुण्टयितुम्, कायोत्सर्गव्यवस्थितत्वात् । ... पश्चिमभागे... दिनार्द्ध यावत् कल्पते हस्ताद्याकुण्टयितुम्, कायोत्सर्गाभावात्' एतच्च चूर्ण्यनुसारितया व्याख्यातम् " अ• ॥ २. अंसियाओ त्ति अशसि, तानि च नासिकासत्कानीति चूर्णिकारः " अवृ० ॥ "" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy