SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ सु० १३८] गोerottara भवपरंपरा विहाणाइं भवंति, तं जहा— मच्छाणं केच्छभाणं जांव सुसुमाराणं, तेसु अणेगसयसहस्स० जाव किया जाएं इमाई चउरिंदियविहाणारं भवंति, तं जहा -- अंधियाणं पोत्तियाणं जहा पैण्णवणापदे जाव गोमय कीडाणं, तेसु अणेगसय ० जाव किच्चा जोई इमाई तेइंदियविहाणारं भवंति, तं जहा — उवचियाणं जॉव हत्थिसोंडाणं, तेसु अणेगसय० जाव किच्चा जोई इमाई बेइंदियविहाणाइं भवंति तं ५ जहा - पुलाकिमियाणं जाँव समुद्दलिक्खाणं, तेसु अणेगसय ० जाव किच्चा जाई इमाइं वणस्सतिविहाणाइं भवंति, तं जहा - रुक्खाणं गच्छाणं जीव कुंहुणाणं, तेसु अणेगसय० जाव पच्चायाइस्सइ, उस्सन्नं च णं कडुयरुक्खेसु कडुयवल्लीसु सव्वत्थ वि णं सत्थवज्झे जाव किच्चा जोईं इमाई वाउकाइय विहाणारं भवंति, तं जहापाईणवाताणं जीव सुद्धवाताणं, तेसु अणेगसय सहस्स० जाव किवा जई इमाई १० तेउक्काइयविहाणाइं भवति, तं जहा -- इंगालाणं जॉव सूरकंतमणिनिस्सियाणं, तेसु अणेगसयसह० जाव किच्चा जई इमाई आउकाइयविहाणाई भवति, तं जहाउस्साणं जीव खातोदगाणं, तेसु अणेगसयसह० जाव पच्चायाइस्सति, उस्सण्णं चणं खारोदसु खातोदरसु, सव्वत्थ वि णं सत्थवज्झे जाव किया जई इमाई पुढविकाइयविहाणाइं भवंति, तं जहा - पुंढवीणं सैक्कराणं जावें सूरकंताणं, तेसु १५ अणेगसय० जाव पच्चायाहिति, उत्सन्नं च णं खरबादरपुढविकाइएसु, सव्वत्थ वि णं सत्थवज्झे जाव किच्चा रायगिहे नगरे बहिंखरियत्ताए उववज्जिहिति । ८८ १. कच्छाणं जे० ॥ २. " इह यावत्करणादिदं दृश्यम् - गाहाणं मगराणं " अब्रु० ॥ ३. दृश्यतां श्रीमहावीरजैन विद्यालयप्रकाशिते 'पण्णवणासुत्तं भाग १' ग्रन्थे पृ० २८ सू० ५८ [१] । अत्र प्रज्ञापनासूत्रस्य प्राचीनतमप्रतिषु 'पोत्तिय' स्थाने 'णेत्तिय' इत्यस्ति ॥ ४. जाइमाई जे० जं० ॥ ५. 'इह यावत्करणादिदं दृश्यम् - रोहिणियाणं कुंथूणं पिवीलियाणमित्यादि " अवृ० ॥ ६ जाईमाई जं० ॥ ७. " अत्र यावत्करणाद् इदं दृश्यम् — कुच्छि किमियाणं गंडूपलगाणं गोलोमाणमित्यादि" अब्रु० ॥ ८. जाईमाई जं० । जाइमाई जे० ॥ ९. गुच्छाणं जे० जं० विना ॥ १०. “ यावत्करणादिदं दृश्यम् —— गुम्माणं लयाणं वल्लीणं पव्वगाणं तणाणं वलयाणं हरियाणं ओसहीणं जलरुहाणं ति" अनु० ॥ ११. कुहणा मु० अवृमु० ॥ १२. जाइमाई जं० ॥ १३. “ यावत्करणादिदं दृश्यम् — पडीणवायाणं दाहिणवायाणमित्यादि " अवृ० ॥ १४. जाइमाई जे० जं० ॥ १५. “ इह यावत्करणादेतद् दृश्यम् -- जालाणं मुम्मुराणं अच्चीणमित्यादि " अत्रु०॥ १६. जाइमाइं जे० जं० ॥ १७. ओसाणं ला १ ॥ १८. “ इह यावत्करणादिदं दृश्यम् — हिमाण महियाणं ति” अबृ० ॥ १९. खत्तोद° जे० ला ४ जं० ॥ २०. “ पुढवीणं ति मृत्तिकानाम्” अब्रु०॥ २१. “ सक्कराणं ति घर्घरट्टानाम् (?) " अत्रृ० । 'घर्घरट्टानाम्' स्थामे ' शर्करिकाणाम् ' अत्रुमु० ॥ २२. “यावत्करणादिदं दृश्यम् – वालुयाणं उवलाणं ति " अवृ० ॥ २३. “ बाहिंखरियत्ताए त्ति नगरबहिर्वर्तिवेश्यात्वेन । 'प्रान्तजवेश्यात्वेन ' इत्यन्ये " अवृ० ॥ Jain Education International ७३९ For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy