SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ सु० १३३-३७] विमलवाहणमारगसुमंगलाणगारस्स देवलोगगमणाइ ७३७ [सु. १३३-३४. गोयमपुच्छाए भगवंतपरूवियं सुमंगलाणगारस्स सव्वट्ठसिद्धविमाणगमणाणंतरं मोक्खगमणं] १३३. सुमंगले णं भंते! अणगारे विमलवाहणं रायं सहयं जाव भासरासिं करेत्ता कहिं गच्छिहिति कहिं उववजिहिति ? गोयमा! सुमंगले णं अणगारे विमलवाहणं रायं सहयं जाव भासरासिं करेत्ता बहूहिं चउत्थ-छट्टट्ठम- ५ दसम-दुवालस जाव विचित्तेहिं तवोकम्मेहिं अप्पाणं भावमाणे बहूइं वासाई सामण्णपरियागं पाउणेहिति, बहूइं० पा० २ मासियाए संलेहणाए सर्व्हि भत्ताई अणसणाए जाव छेदेत्ता आलोइयपडिक्ते समाहिपत्ते कालमासे० उडूं चंदिम जाव गेवेजविमाणावाससयं वीतीवइत्ता सव्वट्ठसिद्धे महाविमाणे देवत्ताए उववजिहिति। तत्थ णं देवाणं अजहन्नमणुक्कोसेणं तेत्तीसं सागरोवमाइं ठिती पन्नत्ता। तत्थ णं १० सुमंगलस्स वि देवस्स अजहन्नमणुक्कोसेणं तेत्तीसं सागरोवमाई ठिती पन्नत्ता। १३४. से णं भंते! सुमंगले देवे ताओ देवलोगाओ जाव महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति । [सु. १३५-४७. गोयमपुच्छाए भगवंतपरूपिया गोसालजीवविमलवाहणनिवस्स बहुदुक्खपउरा अणेया नारय-तिरिय-मणुयभवा, संजमविराहणाभवा, संजमा- १५ राहणाभवा, सोहम्माइ-सव्वट्ठसिद्धषिमाणभवा य] १३५. विमलवाहणे णं भंते! राया सुमंगलेणं अणगारेणं सहये जाव भासरासीकए समाणे कहिं गच्छिहिति, कहिं उववजिहिति ? गोयमा ! विमलवाहणे णं राया सुमंगलेणं अणगारेणं सहये जाव भासरासीकए समाणे अहेसत्तमाए पुढवीए उक्कोसकालद्वितीयंसि नरगंसि नेरइयत्ताए उववजिहिति। २० १३६. से णं ततो अणंतरं उव्वट्टित्ता मच्छेसु उववजिहिति । तत्थ विणं सत्थवज्झे दाहवकंतीए कालमासे कालं किच्चा दोचं पि अहेसत्तमाए पुढवीए उक्कोसकालद्वितीयंसि नरगंसि नेरइयत्ताए उववजिहिति। १३७. से णं ततो अणंतरं उच्चट्टित्ता दोचं पि मच्छेसु उववजिहिति। तत्थ वि णं सत्थवज्झे जाव किच्चा छट्ठाए तमाए पुढवीए उक्कोसकालद्वितीयंसि २५ नरगंसि नेरइयत्ताए उववजिहिति । १. पत्ते उड्ढ़ जं. विना ॥ Jain Education International. For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy