SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ७३० वियाहपण्णत्तिसुत्तं [स० १५ रेवतीए गाहावतिणीए ममं अट्ठाए दुवे कवोयसरीरा उवक्खडिया, तेहिं नो अट्ठो, अस्थि से अन्ने पारियासिए मज्जारकडए कुक्कुडमंसए तमाहराहि, तेणं अट्ठो'। १२२. तए णं से सीहे अणगारे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट्टतुट्ठ० जाव हियए समणं भगवं महावीरं वंदति नमंसति, वं० २ ५ अतुरियमचवलमसंभंतं मुहपोत्तियं पडिलेहेति, मु. प० २ जहा गोयमसामी (स०२ उ०५ सु० २२) जाव जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवा० २ समणं भगवं महावीरं वंदति नमसति, वं० २ समणस्स भगवतो महावीरस्स अंतियातो साणकोट्ठयाओ चेतियाओ पडिनिक्खमति, पडि० २ अतुरिय जाव जेणेव मेंढियग्गामे नगरे तेणेव उवागच्छति, उवा० २ मेंढियग्गामं नगरं मझमज्झेणं जेणेव रेवतीए गाहावतिणीए गिहे तेणेव उवागच्छइ, उवा० २ रेवतीए गाहावतिणीए गिहं अणुप्पविढे । १२३. तए णं सा रेवती गाहावतिणी सीहं अणगारं एजमाणं पासति, पा० २ हट्टतुट्ट० खिप्पामेव आसणाओ अब्भुढेति, खि० अ० २ सीहं अणगारं सत्तट्ठ पयाई अणुगच्छइ, स० अणु० २ तिक्खुत्तो आयाहिणपयाहिणं करेति, १५ क० २ वंदति नमंसति, वं० २ एवं वयासी-संदिसंतु णं देवाणुप्पिया! किमागमणप्पओयणं ? तए णं से सीहे अणगारे रेवति गाहावतिणिं एवं वयासिएवं खलु तुमे देवाणुप्पिए ! समणस्स भगवतो महावीरस्स अट्ठाए दुवे कवोयसरीरा उवक्खडिया तेहिं नो अडे, अत्थि ते अन्ने पारियासिए मज्जारकडए कुक्कुडमंसए तमाहराहि, तेणं अट्ठो। १२४. तए णं सा रेवती गाहावतिणी सीहं अणगारं एवं वदासि—केस णं सीहा ! से णाणी वा तवस्सी वा जेणं तव ऐस अढे मम आतरहस्सकडे १. “दुवे कवोया इत्यादेः श्रूयमाणमेवार्थ केचिद् मन्यन्ते। अन्ये त्वाहुः-कपोतक:-पक्षिविशेषः तद्वद् ये फले वर्णसाधर्म्यात् ते कपोते-कुष्माण्डे, हुस्वे कपोते कपोतके, ते च ते शरीरे वनस्पतिजीवदेहत्वात् कपोतकशरीरे, अथवा कपोतकशरीरे इव धूसरवर्णसाधाद् एव कपोतकशरीरे-कुष्माण्डफले एव, ते उपसंस्कृते-संस्कृते" अवृ०॥ २. "तेहिं नो अट्ठो त्ति बहुपापत्वात्" अवृ०॥ ३. “पारियासिए त्ति परिवासितम् ह्यस्तनमित्यर्थः" अवृ०॥ ४. “मज्जारकडए इत्यादेरपि केचित् शूमायणमेवार्थ मन्यन्ते। अन्ये त्वाहुः-मार्जारः-वायुविशेषः, तदुपशमनाय कृतं संस्कृतं-मार्जारकृतम् । अपरे त्वाहुः मार्जारः-विरालिकाभिधानो वनस्पतिविशेषः, तेन कृतं-भावितम् यत् तत् तथा। किं तत् ? इत्याह-कुक्कुटकमांसकम्-बीजपूरककटाहम्" अवृ०॥ ५, एसे ला ४ जे०॥ ६. मम आयरला४। मम ताव रहस्सकए जे०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy