SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ७२८ वियाहपण्णत्तिसुत्तं [स० १५ किण्हे किण्होभासे जाव निकुरुंबभूए पत्तिए पुप्फिए फलिए हरियगरेरिजमाणे सिरीए अतीव अतीव उवसोभेमाणे उवसोभेमाणे चिट्ठति। ११३. तत्थ णं मेंढिग्गामे नगरे रेवती नाम गाहावतिणी परिवसति अडा जाव अपरिभूया। ५ [सु. ११४-१५. मेंढियगामबहियासाणकोट्ठगचेतियसमागयस्स भगवओ विपुलरोगायंकपाउब्भवे गोसालतेयलेसापभावविसओ जणपलावो] ११४. तए णं समणे भगवं महावीरे अन्नदा कदायि पुव्वाणुपुचि चरमाणे जाव जेणेव मेंढियग्गामे नगरे जेणेव सांणकोट्ठए चेतिए जाव परिसा पडिगया। ११५. तए णं समणस्स भगवओ महावीरस्स सरीरगंसि विपुले रोगायंके पाउन्भूते उज्जले जावै दुरहियासे । पित्तज्जरपरिगयसरीरे दाहवकंतिए यावि विहरति । अवि योऽऽइं लोहियवच्चाई पि पकरेति । चाउव्वण्णं च णं वागरेति -' एवं खलु समणे भगवं महावीरे गोसालस्स मंखलिपुत्तस्स तवेणं तेयेणं अन्नाइटे समाणे अंतो छण्हं मासाणं पित्तज्जरपरिगयसरीरे दाहवऋतिए छउमत्थे चेव कालं १५ करेस्सति'। [सु. ११६-२०. रोगायंकपत्थभगवंतवुत्तंतेण माणसियदुक्खेणं रुयमाणं सीहनामाणगारं पइ नियसमीवागमणत्थं भगवया निग्गंथपेसणं सीहाणगारस्स य भगवंतसमीवागमणं] ११६. तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस्स २० अंतेवासी सीहे नामं अणगारे पगतिभद्दए जाव विणीए मालुयाकच्छगस्स अदूरसामंते छटुंछद्रेणं अनिक्खित्तेणं तवोकम्मेणं उडूंबाहा० जाव विहरति । ११७. तए णं तस्स सीहस्स अणगारस्स झाणंतरियाए वट्टमाणस्स अयमेयारूवे जाव समुप्पजित्था एवं खलु मम धम्मायरियस्स धम्मोवएसगस्स १. सालको जे० ज० विना ॥ २. "रोगः-पीडाकारी, स चासावातङ्कश्च-व्याधिरिति रोगातङ्कः" अवृ० ॥ ३. “यावत्करणादिदं दृश्यम्-तिउले", पगाढे", कक्कसे", कडुए", चंडे'.", तिम्वे..", दुक्खे."", दुग्गे..." अवृ०॥ ४. “दाहव्युत्क्रान्तिकः" अवृ०॥ ५. “आई ति वाक्यालङ्कारे" अवृ०॥ ___Jain Education International . For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy