SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ सु० ६९-७०] भगवंतं पद गोसालगस्स दुव्वयणाई ___ “एवामेव आउसो! कासवा! एएणं तेत्तीसेणं वाससएणं सत्त पउट्टपरिहारा परिहरिया भवंतीति मक्खाता। तं सुटु णं आउसो! कासवा! ममं एवं वदासि, साधु णं आउसो! कासवा! ममं एवं वदासि ‘गोसाले मंखलिपुत्ते ममं धम्मंतेवासी, गोसाले मंखलिपुत्ते ममं धम्मंतेवासि 'त्ति।" [सु. ६९. मंखलिपुत्तगोसालभिन्नमप्पाणं पयडतं गोसालं पइ भगवओ तेणो- ५ दाहरणपुव्वं तस्स मंखलिपुत्तगोसालत्तेणेव निरूवणं] ६९. तए णं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वदासिगोसाला! से जहानामए तेणए सिया, गामेल्लएहिं परब्भमाणे परब्भमाणे कथयि गडं वा दर वा दुग्गं वा णिणं वा पव्वयं वा विसमं वा अणस्सादेमाणे एगेणं मंहं उण्णालोमेण वा सणलोमेण वा कप्पासपोम्हेण वा तणसूएण वा अत्ताणं आवरेत्ताणं चिद्वेज्जा, से णं अणावरिए आवरियमिति अप्पाणं मन्नति, अप्पच्छन्ने पच्छन्नमिति अप्पाणं मन्नति, अणिलुक्के णिलुक्कमिति अप्पाणं मन्नति, अपलाए पलायमिति अप्पाणं मन्नति, एवामेव तुमं पि गोसाला! अणन्ने संते अन्नमिति अप्पाणं उर्वलभसि, तं मा एवं गोसाला !, नारिहसि गोसाला!, सच्चेव ते सा छाया, नो अन्ना। [सु. ७०. भगवंतं पइ गोसालस्स मारणसूयगाई दुव्ययणाई] ७०. तए णं से गोसाले मंखलिपुत्ते समणेणं भगवया महावीरेणं एवं वुत्ते समाणे आसुरुत्ते ५ समणं भगवं महावीरं उच्चावयाहि आओसणाहिं आओसति, उच्चा० आओ० २ उच्चावयाहिँ उद्धंसणाहिं उद्धंसेति, उच्चा० उ० २ उच्चावयाहिं निभच्छणाहिं निभच्छेति, उच्चा०नि०२ उच्चावयाहिं निच्छोडणाहिं . निच्छोडेति, उच्चा०नि० २ एवं वदासि-नटे सि कदायि, विणद्वे सि कदायि, भट्टे सि कदायि, नट्ठविणट्ठभट्ठे सि कदायि, अन्ज न भवसि, ना हि ते ममाहितो सुहमत्थि। १. “महता" अवृ०॥ २. "तृणशूकेन-तृणाग्रेण" अवृ०॥ ३. अणलुक्के लुक्क जे० । अलुक्के लुक्क ला ४॥ ४. “उवलभसि त्ति उपलम्भयसि, दर्शयसीत्यर्थः" अवृ०॥ ५. " इह 'कुरु' इति शेषः" अवृ०॥ ६. " इह च ‘एवं कर्तुम्' इति शेषः" अवृ०॥ ७. भातोस जं०॥ ८. णो हि ला १ ला४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy