SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ७०८ - वियाहपण्णत्तिमुत्तं [स०१५ . ओराले मणिरयणे अस्सादिए, तं सेयं खलु देवाणुप्पिया! अहं इमस्स वम्मीयस्स चउत्थं पि वपुं भिंदित्तए, अवि यो इंथ उत्तमं महग्धं महरिहं ओरालं वैइररतणं अस्सादेस्सामो। "तए णं तेसिं वणियाणं एगे वणिए हियकामए सुहकामए पत्थकामए ५ आणुकंपिए निस्सेसिए हिय-सुह-निस्सेसकामए ते वणिए एवं वयासी एवं खलु देवाणुप्पिया! अम्हे इमस्स वम्मीयस्स पढमाए वपूए भिन्नाए ओराले उदगरयणे जाव तचाए वंपूए भिन्नाए ओराले मणिरयणे अस्सादिए, तं होउ अलाहि पज्जत्तं णे, एसा चउत्थी वपू मा भिजउ, चउत्थी णं वपू सउवसग्गा यावि होजा। "तए णं ते वणिया तस्स वणियस्स हियकामगस्स सुहकाम० जाव १० हिय-सुह-निस्सेसकामगस्स एवमाइक्खमाणस्स जाव परूवेमाणस्स एतमढे नो सद्दहति जाव नो रोयेंति, एतमढें असदहमाणा जाव अरोयेमाणा तस्स वम्मीयस्स चउत्थं पि वपुं भिंदंति, ते णं तत्थ उग्गविसं चंडविसं घोरविसं महाविसं अतिकायमहाकायं मसि-मूसाकालगं नयणविसरोसपुण्णं अंजणपुंजनिगरप्पगासं रत्तच्छं जमल वलचंचलचलंतजीहं धरणितलवेणिभूयं उक्कड फुडकुडिल१५ जैडुलकक्खडविकडफडाडोवकरणदच्छं लोहागरधम्ममाणधमधमेंतघोसं अणागलिय चंडतिव्वरोसं समुहिं तुरियं चवलं धर्मतं दिट्टीविसं सप्पं संघटेति । तए णं से दिट्ठीविसे सप्पे तेहिं वणिएहिं संघट्टिए समाणे आसुरुत्ते जाव मिसिमिसेमाणे सणियं सणियं उठेति, उ० २ सरसरसरस्स वम्मीयस्स सिहरतलं द्रुहति, सर० द्रु० २ आदिच्चं णिज्झाति, आणि० २ ते वणिए अणिमिसाए दिट्ठीए २० सव्वतो समंता समभिलोएति । तए णं ते वणिया तेणं दिट्ठीविसेणं सप्पेणं १. वप्पं जे०। वपि मु०॥ २. या ई उ मु०॥ ३. वयररयणं ला ४॥ ४. वप्पूए जं. ला १। वप्पाए जे० मु०॥ ५. “भवतु, अलम् , पर्याप्तम् इत्येते शब्दाः प्रतिषेधवाचकत्वेनैकार्था आत्यन्तिकप्रतिषेधप्रतिपादनार्थमुक्ताः" अवृ०॥ ६. वप्पा जे० मु०॥ ७. °कामस्स जे० ज०॥ ८. “मूषा च-सुवर्णादितापनभाजनविशेषः” अवृ०॥ ९. "जमलं-सहवर्ति, युगलं-द्वयम्" अवृ०॥ १०. जुयल° ला १ मु०। जुगल जं०॥ ११. अत्र जडुलशब्दो जटिलार्थे ज्ञेयः। °जडिल° ला ४॥ १२. “अनिर्गलितः-अनिवारितः, अनाकलितो वा-अप्रमेयः” अवृ०॥ १३. सम्मुहं तुरियं च जं०। समुहिय(? यं) तुरिय(? यं)च° अवृ०, तथा च अवृ०--"शुनो मुखं श्वमुखम् , तस्येव आचरणं श्वमुखिका-कोलेयकस्येव भषणम् , ताम्; त्वरितम् , चपलमतिचटुलतया"॥ १४. तुरियच ला १ ला ४॥ १५. धम्मतं जे० ज० ॥ १६. सरसरसरसरस्स अवमु० ॥ १७. दूहति, सर० २ आदि जं० । दुरूहेति, सिहरतलं २ आदि मु० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy