SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ ७०० वियाहपण्णत्तिसुत्तं [स०१५ संलिलोदगं वासं वासति जेणं से तिलथंभए आसत्थे पञ्चायाते बद्धमूले तत्थेव पतिट्ठिए। ते य सत्त तिलपुप्फजीवा उद्दाइत्ता उद्दाइत्ता तस्सेव तिलथंभगस्स एगाए तिलसंगलियाए सत्त तिला पञ्चायाता। [सु. ४८-५२. कुम्मगामबहिभागे वेसियायणनामबालतवस्सिस्स गोसालकओ उवहासो, गोसालस्सोवरि वेसियायणविमुक्कउसिणतेयस्स भगवया नियसीयतेएण उवसमणं, वेसियायणकयं भगवंतपभाषावगमनिरूवणं च] ४८. तए णं अहं गोयमा ! गोसालेणं मंखलिपुत्तेणं सद्धिं जेणेव कुम्मग्गामे नगरे तेणेव उवागच्छामि । ४९. तए णं तस्स कुम्मग्गामस्स नगरस्स बहिया वेसियायणे नामं १० बालतवस्सी छटुंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं उड़े बाहाओ पगिज्झिया पगिज्झिया सूराभिमुहे आयावणभूमीए आयावेमाणे विहरति, आदिचतेयतवियाओ य से छप्पदाओ सव्वओ समंता अभिनिस्सवंति, पाण-भूय-जीव-सत्तदयट्ठयाए चे णं पडियाओ पडियाओ तत्थेव तत्थेव भुजो भुजो पच्चोरुभेति। ५०. तए णं से गोसाले मंखलिपुत्ते वेसियायणं बालतवस्सि पासति, १५ पा०२ ममं अंतियाओ सणियं सणियं पञ्चोसक्कति, मम०प०२ जेणेव वेसियायणे बालतवस्सी तेणेव उवागच्छति, उवा० २ वेसियायणं बालतवस्सिं एवं वयासि-किं भवं मुणी मुणिए ? उदाहु जूयासेज्जायरए ? तए णं से वेसियायणे बालतवस्सी गोसालस्स मंखलिपुत्तस्स एयम8 णो आढाति नो परिजाणति, तुसिणीए संचिट्ठति। तए णं से गोसाले मंखलिपुत्ते वेसियायणं बालतवस्सि २० दोचं पि तचं पि एवं वयासी-किं भवं मुणी मुणिए जाव सेजायरए ? तए णं से वेसियायणे बालतवस्सी गोसालेणं मंखलिपुत्तेणं दोचं पि तचं पि एवं वुत्ते समाणे आसुरुत्ते जाव मिसिमिसेमाणे आयावणभूमीओ पञ्चोरुभति, .. “सलिला:-शीतादिमहानद्यः, तासामिव यद् उदकम् रसादिगुणसाधर्म्यात् , तस्य यो वर्षः स सलिलोदकवर्षः अतस्तम' अवृ०॥ २."चशब्दः पुनरर्थः" अवृ०॥ ३." किं भवं मुणी मुणिए त्ति किं भवान् मुनि:-तपस्वी जातः ? मुणिए त्ति ज्ञाते तत्त्वे सति, ज्ञात्वा वा तत्त्वम्। अथवा किं भवान् मुनी-तपस्विनी मुणिए त्ति मुनिकः-तपस्वीति। अथवा किं भवान् मुनिः-यतिः उत मुणिकः ग्रहगृहीतः । उदाहु त्ति उताहो इति विकल्पार्थो निपातः। जूयासेजायरए त्ति यूकानां स्थानदातेति" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy