SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ ६९८ वियाहपण्णत्तिसुत्तं [स० १५ बले वीरिए पुरिसक्कारपरक्कमे लद्धे पत्ते अभिसमन्नागए नो खलु अस्थि तारिसिया अन्नस्स कस्सइ तहारूवस्स समणस्स वा माहणस्स वा इड्री जुती जाव परकमे लद्धे पत्ते अभिसमन्नागते, तं निस्संदिद्धं णं 'एत्थं ममं धम्मायरिए धम्मोवएसए समणे भगवं महावीरे भविस्सति' ति कटु कोलाए सन्निवेसे ५ सभितर बाहिरिए ममं सव्वओ समंता मग्गणगवेसणं करेति। ममं सव्वओ जाव करेमाणे कोल्लागस्स सन्निवेसस्स बहिया पणियभूमीए मए सद्धिं अभिसमन्नागए। [सु. ४३-४४. गोसालगस्स सिस्सत्तपडिवत्तिपत्थणाए भगवओ अणुमई] ४३. तए णं से गोसाले मंखलिपुत्ते हट्टतुट्ठ० ममं तिक्खुत्तो आयाहिणपयाहिणं जाव नमंसित्ता एवं वदासी-'तुन्भे णं भंते ! मम धम्मायरिया, अहं १० णं तुन्भं अंतेवासी। ४४. तए णं अहं गोयमा ! गोसालस्स मंखलिपुत्तस्स एयमढें पंडिसुणेमि । [सु. ४५. गोसालगेण सद्धिं भगवओ कोल्लागसन्निवेसपणियभूमीए वरिसछक्कं अपत्थाणं] ४५. तए णं अहं गोयमा ! गोसालेणं मंखलिपुत्तेणं सद्धिं पंणियभूमीए १५ छन्वासाई लामं अलाभं सुखं दुक्खं सक्कारमसक्कारं पञ्चणुभवमाणे अणिचजाग रियं विहरित्था। [सु. ४६-४७. सिद्धत्थगाम-कुम्मगामंतरमग्गे भगवओ तिलथंभयनिष्फत्तिपण्हुत्तरं पइ गोसालस्स असद्दहणा, गोसालकयं तिथंभयउप्पाडणं, दिव्य परिसाए तिलथंभयनिष्फत्ती य] ४६. तए णं अहं गोयमा ! अन्नदा कदायि पँढमसरदकालसमयंसि 1. “पणियभूमीए ति पणितभूमौ भाण्डविश्रामस्थाने, प्रणीतभूमौ वा मनोज्ञभूमौ” अपृ०॥ २. “एयमढें पडिसुणेमि त्ति अभ्युपगच्छामि। यच्चैतस्यायोग्यस्याप्यभ्युपगमनं भगवतः तदक्षीणरागतया परिचयेनेषत्स्नेहगर्भानुकम्पासद्भावात् छद्मस्थतया अनागतदोषानवगमाद् अवश्यंभावित्वाचैतस्यार्थस्येति भावनीयमिति” अवृ०॥ ३. "पणियभूमीए त्ति पणितभूमेरारभ्य, पणितभूमी वा-भाण्डविश्रामस्थाने, प्रणीतभूमौ वा-मनोज्ञभूमौ, विहृतवानिति योगः" अवृ०॥ ४. “पढमसरदकालसमयंसि ति समयभाषया मार्गशीर्ष-पौषौ शरदभिधीयते, तत्र प्रथमशरत्कालसमये. मार्गशीर्षे" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy