SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ वियाहण्णत्तिसुत्तं [स० १५ प० २ णालंदं बाहिरियं मझमज्झेणं जेणेव तंतुवायसाला तेणेव उवागच्छामि, उवा० २ दोचं मासक्खमणं उवसंपज्जित्ताणं विहरामि । ३१. तए णं अहं गोयमा ! दोच्चमासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि, तं० प० २ नालंदं बाहिरियं मझमझेणं जेणेव रायगिहे नगरे ५ जाव अडमाणे आणंदस्स गाहावतिस्स गिहं अणुप्पवितु। ३२. तए णं से आणंदे गाहावती ममं एजमाणं पासति, एवं जहेव विजयस्स, नवरं ममं विउलाए खंजगविहीए 'पडिलाभेस्सामी 'ति तुढे। सेसं तं चेव जाव तचं मासक्खमणं उवसंपजित्ताणं विहरामि । ३३. तए णं अहं गोतमा ! तचमासक्खमणपारणगंसि तंतुवायसालाओ १. पडिनिक्खमामि, तं० प०२ तहेव जाव अडमाणे सुणंदस्स गाहावतिस्स गिहं अणुपविढे। ३४. तए णं से सुणंदे गाहावती०, एवं जहेव विजए गाहावती, नवरं ममं सैव्वकामगुणिएणं भोयणेणं पडिलाभेति। सेसं तं चेव जाव चउत्थं मासक्खमणं उवसंपज्जित्ताणं विहरामि। ३५. तीसे णं नालंदाए बाहिरियाए अदूरसामंते एत्थ णं कोलाए नाम सन्निवेसे होत्था। सन्निवेसवण्णओ। ३६. तत्थ णं कोल्लाए सन्निवेसे बहुले नामं माहणे परिवसइ अड्ढे जाव अपरिभूए रिव्वेदै जाव सुपरिनिट्ठिए यावि होत्था। ३७. तए णं से बहुले माहणे कत्तियचातुम्मासियपाडिवगंसि विउलेणं २० महु-घयसंजुत्तेणं परमन्नेणं माहणे आयामेत्था। ३८. तए णं अहं गोयमा! चउत्थमासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि, तं० प० २ णालंदं बाहिरियं मज्झमज्झेणं निग्गच्छामि, नि० १. "खजगविहीए त्ति खण्डखाद्यादिलक्षणभोजनप्रकारेण" अवृ०॥ २. “सव्वकामगुणिएणं ति सर्वे कामगुणाः अभिलाषविषयभूता रसादयः सञ्जाता यत्र तत् सर्वकामगुणितम् तेन" अवृ०॥ ३. रिउव्वेद मु०॥ ४."परमन्नेणं ति परमान्नेन रेय्या" अवृ०॥ ५. “आयामेत्थ त्ति आचामितवान् तद्धोजनदानद्वारेणोच्छिष्टतासम्पादनेन तच्छुद्धयर्थमाचमनं कारितवान् भोजितवानिति तात्पर्यम्" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy