SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ ६९२ १७. तए णं से मंखली मंखे अन्नदा कदायि भद्दाए भारियाए गुव्विणीए सद्धिं चित्तफलगहत्थगए मंखत्तणेणं अप्पाणं भावेमाणे पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइज्माणे जेणेव सरवणे सन्निवेसे जेणेव गोबहुलस्स माद्दणस्स गोसाला तेणेव उवागच्छति, उवा० २ गोबहुलस्स माहणस्स गोसालाए एगदेसंसि भंडोनिक्खेवं करेति, भंडो० क० २ सरवणे सन्निवेसे उच्च-नीय-मज्झिमाइं कुलाई घरसमुदाणस्स भिक्खायरियाए अडमाणे वसहीए सव्वओ समंता मग्गणगवेसणं करेति, वसहीए सव्वओ समंता मग्गणगवेसणं करेमाणे अन्नत्य १० वसहिं अलभमाणे तस्सेव गोबहुलस्स माहणस्स गोसालाए एगदेसंसि वासावासं उवागए । ५ १५ वियाहपण्णत्तिसुत्तं [स० १५ जाव अपरिभूते रिव्वेदे जाव सुपरिनिट्ठिए यावि होत्था । तस्स णं गोबहुलस्स माहणस्स गोसाला यावि होत्था । २० [सु. १८ - १९. पुत्तजम्माणंतरं मंखलि - भद्दाहिं पुत्तस्स गोसालनामकरणं ] १८. तए णं सा भद्दा भारिया नवण्हं मासाणं बहुपडिपुण्णाणं अद्धमाण य. रातिंदियाणं वीतिकंताणं सुकुमाल जाव पडिरूवं दारगं पयाता । १९. तए णं तस्स दारगस्स अम्मापियरो एक्कारसमे दिवसे वीतिक्कंते जाव बारसाइदिवसे अयमेतारूवं गोण्णं गुणनिप्फन्नं नामधेज्जं करेंति – जम्हा णं अम्हं इमे दारए गोबहुलस्स माहणस्स गोसालाए जाए तं होउ णं अम्हं इमस्स दारगस्स नामधेज्जं ‘गोसाले, गोसाले ' त्ति । तए णं तस्स दारगस्स अम्मा पियरो नामधेज्जं करेंति 'गोसाले 'त्ति । [सु. २०. पत्तजोव्वणस्स गोसालगस्स मंखत्तणेणं विहरणं ] २०. तए णं से गोसाले दारए उम्मुक्कबालभावे विण्णयपरिणतमेत्ते जोव्वणगमणुप्पत्ते सयमेव पौडिएकं चित्तफलगं करेति, सय० क० २ चित्तफलगहत्थगए मंखत्तणेणं अप्पाणं भावेमाणे विहरति । १. रिउब्वेद मु० ॥ २. भंडगनि भंडयनि° भंडअनि ' = भंडानि । भंडनि मु० हस्तलिखितसटीक त्रिपाठप्रतिमूलपाठे च ॥ ३. विष्णाय मु० ॥ ४. 'पाडिएकं ति एकमात्मानं प्रति प्रत्येकम् पितुः फलकाद् भिन्नमित्यर्थः " अ० ॥ ८८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy