SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुत्तं [स० १४ उ० १०] १४. केवली णं भंते ! सक्करप्पमं पुढविं 'सक्करप्पभपुढवी 'ति जाणति पासति ? एवं चेव। १५. एवं जाव अहेसत्तमा । १६. केवली णं भंते ! सोहम्मं कप्पं 'सोहम्मकप्पे 'ति जाणति पासति? ५ हंता, जाणति० एवं चेव। १७. एवं ईसाणं। १८. एवं जाव अञ्चुयं । १९. केवली णं भंते ! गेवेजविमाणे 'गेवेजविमाणे' त्ति जाणति पासति ? एवं चेव। २०. एवं अणुत्तरविमाणे वि। २१. केवली णं भंते! ईसिपब्भारं पुढविं 'ईसीपन्भारपुढवी 'ति जाणति पासति १ एवं चेव। २२. केवली णं भंते! परमाणुपोग्गलं 'परमाणुपोग्गले 'त्ति जाणति पासति १ एवं चेव। २३. एवं दुपदेसियं खधं। २४. एवं जाव जहा णं भंते! केवली अणंतपदेसियं खंधं 'अणंतपदेसिए खंधे' ति जाणति पासति तहा णं सिद्धे वि अणंतपदेसियं जाव पासति ? हंता, जाणति पासति। सेवं भंते ! सेवं भंते! ति। ॥१४.१०॥ चोदसमं सयं समत्तं ॥१४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy